Wiki संस्कृतम्

सुप्रजाः प्रजाभिः स्याम ॥ उत्तमैः सन्तानैः उपेताः स्याम । -यजुर्वेदः ८-५२

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
अग्निपुराणम् अष्टादशपुराणेषु अन्यतमः। संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम्। स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते। इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च। पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम्। तानि च सम्भाषणान्यग्निवसिष्ठयोः। पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः। अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते। प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम्। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
भर्तृहरिणा विरचितं शतकत्रयम्—



आधुनिकलेखः
आधुनिकाः लेखाः
मुख्यपृष्ठम्

नीरज चोपडा इत्येषः प्रप्रथमः भारतीयव्यायामिकोऽस्ति, येन वैश्विकस्पर्धायां सुवर्णपदकं प्राप्तम्। पोलैण्ड-देशस्य बाईगॉश-महानगरे जायमानायां विंशत्यून-वैश्विकस्पर्धायाम् एकोनविंशवर्षीयः कनिष्ठव्यायामिकः सः ज्येष्ठानाम् अपि अभिलेखम् अत्यक्राम्यत्। एवं सः लेटवीएन् जिगीसमंड्स् (ज्येष्ठः शल्यक्षेपकक्रीडालुः) इत्यनेन २०११ तमे वर्षे रचितं ८४.६९ मीटर्-यावत् पूर्वविश्वाभिलेखं अतिक्रान्तवान्। नीरजः तस्यां वैश्विकस्पर्धायां ८६.४८ मीटर्दूरे शल्यं प्रक्षिप्य नवीनम् अभिलेखम् अरचयत्। चिरस्मरणीयक्षेपणेषु नीरजस्य तस्य क्षेपणस्य गणना भवति।(अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥


जीवने सर्वदा विचिन्त्य एव सर्वे व्ययहाराः कर्तव्याः। कोऽपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात्। यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति। किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति। तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति।


सहपरियोजनाः

🔥 Trending searches on Wiki संस्कृतम्:

किरातार्जुनीयम्आयुर्वेदः१०५६होलीपर्वमानवपेशीखगोलशास्त्रम्काव्यप्राकाशःमाण्डव्यःसावित्रीबाई फुलेमेलबॉर्नआत्मयोगःनैगमकाण्डम्पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्एलिज़बेथ २कालमेघः१०२४ऐतरेयब्राह्मणम्अण्डमाननिकोबारद्वीपसमूहःजन्तवःउपवेदः९९८तरुःभुवनेश्वरम्सोनिया गान्धीजडभरतःअभिनेताकात्यायनीअरिस्टाटल्उत्तमः पुरुषस्त्वन्यः...वायु परिवहन२ जनवरीकाव्यप्रकाशः७८९संस्कृतविकिपीडियापिकःलाट्वियामत्स्याःभर्तृहरिःकुरआन्मुखपृष्ठं२०१२अश्वघोषःसुकर्णोअलेक्ज़ांडर ३दन्तपालीमरुस्थलीयभूमिःफारसीभाषावेदाङ्गम्तन्त्रवार्तिकम्नालन्दाविश्वविद्यालयःशूद्रःकुमारिलभट्टःशर्कराइम्फालअर्थशास्त्रम् (शास्त्रम्)हितोपदेशःस्त्री१२०४जापानी भाषायुनिकोडसोडियममयूरःवेदान्तःसनकादयःक्यूबान्यायदर्शनम्सायणःक्रिकेट्-क्रीडाअक्सिजनपुर्तगालीभाषानमीबिया🡆 More