स्वशिक्षा

परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

विकिपीडियायाः स्वशिक्षाविभागे स्वागतम्

विकिपीडिया बहूनां सहयोगेन निर्मितः कश्चन विश्वकोशः । भवानपि अत्र स्वीयं योगदानं कर्तुम् अर्हति । तदर्थम् इदं शिक्षणम् उपकरोति ।

लेखानां शैलीविषये सामग्रीणाञ्च विषये अत्र मार्गदर्शनं प्राप्यते । विकिपीडियासमाजस्य नीतिनियमानां विषये च अत्र ज्ञास्यते ।

इदं प्राथमिकं शिक्षणम् ।

प्रयोगपृष्ठम् इति यद् वर्तते तत्र अभ्यासः कर्तुं शक्यः । अत्र दोषाः भवन्ति चेत् न कापि बाधा । अतः भवान् यथेच्छं लेखितुम् अर्हति ।

अधुना लेखसम्पादनस्य अभ्यासः भवतु ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्षेमेन्द्रःहर्षचरितम्भरुचमण्डलम्मलावी१४९४सेनेगलनव रसाःकालिका पुराणत्सिडनी२९ मईआलिवर क्रामवेलविकिःसिन्धूनदीहितोपदेशः३२वेदभाष्यकाराःआदिशङ्कराचार्यःकाकमाचीनिम्बःगणेशःयज्ञःपञ्चतन्त्रम्ज्योतिषम्संस्कृतविकिपीडियाजनवरी ९नेवारजैनधर्मः४४५फरवरीकलिङ्गद्वीपःकालिफोर्नियावास्तुशास्त्रम्समय रैनाआकाशगङ्गाचेन्नै६ फरवरीसिखमतम्उर्वारुकम्रिपब्लिकन् पक्षःरास्यादिसम्बर १०भारतेश्वरः पृथ्वीराजःसमाजशास्त्रम्एतां विभूतिं योगं च...आलिया भट्टताण्ड्यब्राह्मणचन्द्रःपारसनाथःदिसम्बर ९१६१६स्वीडनउज्ज्वलाहंसः१०९२प्रजातन्त्रम्द्विचक्रिकाकिरातार्जुनीयम्जुलाई ७भट्टोजिदीक्षितःपार्वतीबार्बर मेक्लिन्टाक्य्जार्जिया (देशः)ब्रह्मार्पणं ब्रह्म हविः...केन्याकृषिःशुक्लकृष्णे गती ह्येते...२१ जून🡆 More