नेवार

नेवार नेपालस्य समाजः विद्यते । नेवारसमाजस्य वासस्थानं भवति काठमाण्डुप्रदेशः । नेवारसमाजस्य मातृभाषाया: नाम नेपालभाषा। नेवाराः हिन्दुधर्मं बौद्धधर्मं च अनुसृत्य मुख्यतया भारत-आर्य-तिब्बती-बर्मन-जातीयानां भाषावैज्ञानिकं सांस्कृतिकं च समुदायं निर्मान्ति यत्र नेपालभासां स्वस्य साधारणभाषा अस्ति । नेवारैः श्रमविभागः, परिष्कृतः नगरसभ्यता च विकसिता यत् हिमालयस्य पादे अन्यत्र न दृश्यते । नेवाराः स्वस्य युगपुरातनपरम्पराः, व्यवहाराः च निरन्तरं कृतवन्तः, नेपालस्य धर्मस्य, संस्कृतिस्य, सभ्यतायाः च सच्चा रक्षकाः इति गर्वं कुर्वन्ति । नेवाराः संस्कृति-कला-साहित्य-व्यापार-कृषि-व्यञ्जनयोः योगदानेन प्रसिद्धाः सन्ति । अद्यत्वे ते नेपालस्य आर्थिकसामाजिकदृष्ट्या सर्वाधिक उन्नतसमुदायरूपेण निरन्तरं स्थानं प्राप्नुवन्ति इति यूएनडीपीद्वारा प्रकाशितवार्षिकमानवविकाससूचकाङ्कानुसारम्। २०२१ तमे वर्षे नेपालजनगणनानुसारं नेपालदेशस्य ८तमः बृहत्तमः जातीयसमूहः अस्ति यस्य संख्या १,३४१,३६३ जनाः सन्ति ये कुलजनसंख्यायाः ४.६% भागाः सन्ति ।

नेवार समुदायः
नेवार
एकं नेवारस्त्री
सामग्रिकजनसंख्या
1,507,363
प्रदेशानुगुणं जनसंख्या
नेवार   Nepal 1,341,363 (2021 census)
नेवार भारतम् 166,000 (2006)
भाषा(ः)
धर्मः
सन्दर्भाः सम्प्रदायाः

काठमाण्डू उपत्यका तथा तत्समीपस्थाः प्रदेशाः नेपालमण्डलस्य पूर्वनेवारराज्यस्य निर्माणं कृतवन्तः । नेपालदेशस्य अन्येषां सामान्यमूलजातीयजातीयजातिसमूहानां विपरीतम्, नेवाराः जातीयविविधतायाः, पूर्वं विद्यमानराजनीत्याः, अवशिष्टपरिचययुक्तस्य राष्ट्रसमुदायस्य उदाहरणरूपेण गण्यन्ते तस्य अन्तः नेवारसमुदायः जातीय-जातीय-जाति-धार्मिक-विषमता-विविधताभिः युक्ताः सन्ति, यतः ते प्रागैतिहासिककालात् नेपालमण्डले निवसन्तः विविधजनसमूहस्य वंशजाः सन्ति विभिन्नकालेषु आगताः स्वस्वभारतीयमहाजनपदात् (अर्थात् वज्जी, कोसल, मल्ल, लिच्छिवि, कोसलाः, मल्लाः इत्यादयः इन्डो-आर्यजनजातयः अन्ततः स्वभाषां स्वीकृत्य स्थानीयदेशीयजनसङ्ख्यायाः सह विलीनाः अभवन् तथा च... परंपरा। एताः जनजातयः तथापि स्ववैदिकसंस्कृतेः अवधारणं कृत्वा स्वसंस्कृतभाषाः, सामाजिकसंरचना, हिन्दुधर्मः, संस्कृतिः च स्वैः सह आनयन्ति स्म, ये स्थानीयसंस्कृतीभिः सह आत्मसाताः भूत्वा वर्तमाननेवारसभ्यतायाः जन्म दत्तवन्तः नेपालमण्डले नेवारशासनस्य समाप्तिः १७६८ तमे वर्षे गोर्खाराज्यस्य विजयेन अभवत् ।

उत्पतिः

"नेपाल", "नेवार", "नेवाल" "नेपार" इति पदं ध्वन्यात्मकरूपेण एकस्यैव शब्दस्य भिन्नरूपं भवति, इतिहासे भिन्नकालेषु ग्रन्थेषु विविधरूपस्य उदाहरणानि दृश्यन्ते नेपालं साहित्यिकं (संस्कृतं) रूपं नेवारं च बोलचालकं (प्राकृतं) रूपम्। काठमाण्डूतः पश्चिमदिशि स्थिते उपत्यकायां तिस्टुङ्ग-नगरे ५१२ तमे वर्षे संस्कृतशिलालेखे "नेपाल-जनानाम् अभिवादनम्" इति वाक्यं दृश्यते यत् "नेपाल" इति पदस्य प्रयोगः देशस्य जनानां च उल्लेखार्थं कृतः इति सूचयति ।

"नेपालनिवासी" इति निर्दिश्य "नेवार" अथवा "नेवा:" इति पदं प्रथमवारं काठमाण्डौ १६५४ तमे वर्षे लिखिते शिलालेखे प्रादुर्भूतम् । इटलीदेशस्य जेसुइट्-पादरीः इप्पोलिटो डेसिडेरी (१६८४–१७३३) यः १७२१ तमे वर्षे नेपालदेशं गतः सः लिखितवान् यत् नेपालस्य मूलनिवासिनः नेवाराः इति उच्यन्ते । "नेपालः" "नेवारस्य" संस्कृतीकरणं भवेत्, अथवा "नेवार" "नेपालस्य" परवर्ती रूपं भवेत् इति सूचितम् ।

अन्तिमव्यञ्जनस्य पातयित्वा स्वरस्य दीर्घीकरणस्य स्वरविज्ञानप्रक्रियायाः फलस्वरूपं नेवारस्य नेवालस्य वा "नेवा", नेपालस्य वा "नेपा" च साधारणवाक्ये प्रयुक्ताः ।

इतिहास:

सहस्राब्दद्वयाधिकं यावत् मध्ययुगीननेपाले नेवासभ्यता शास्त्रीय उत्तरभारतीयसंस्कृतेः सूक्ष्मविश्वं संरक्षितवती यस्मिन् ब्राह्मण-बौद्धतत्त्वानां समानं स्थानं प्राप्तम् ।मध्ययुगीनकाले मैथिलब्राह्मणपुरोहिताः काठमाण्डौ आमन्त्रिताः, अनेके मैथिलपरिवाराः निवसन्ति स्म मल्लशासनकाले काठमाण्डौनगरे । उत्तरतः (तिब्बतस्य) दक्षिणस्य (तिरहुतस्य) च जनानां प्रवाहेन न केवलं नेपालस्य आनुवंशिक-जातीय-वैविध्यं वर्धितम्, अपितु नेवार-जनानाम् प्रबल-संस्कृतेः परम्परायाः च बहुधा आकारः प्राप्तः।

काठमाण्डू उपत्यका तथा तत्समीपस्थेषु क्षेत्रेषु नेपालमण्डलस्य पूर्वनेवारराज्यं निर्मितम् । नेपालदेशस्य अन्येषां सामान्यमूलजातीनां वा जातीयसमूहानां विपरीतम्, नेवाराः अवशिष्टपरिचययुक्तस्य राष्ट्रसमुदायस्य उदाहरणं मन्यन्ते, यत् जातीयरूपेण विविधतापूर्णा, पूर्वविद्यमानराजनीतितः उत्पन्नः अस्ति प्रागैतिहासिककालात् नेपालमण्डले निवसन्तः विविधसमूहानां वंशजाः इति कारणतः तस्य अन्तः नेवारसमुदायस्य विविधाः जातिजातिजातीयधर्मभेदाः सन्ति विभिन्नकालेषु आगताः स्वस्वभारतीयमहाजनपदानां (अर्थात् वज्जी, कोसल, मल्लस्य लिच्छवीः) इत्यादयः लिच्छवीः, कोसलाः, मल्लाः इत्यादयः इन्डो-आर्यजनजातयः अन्ततः स्वभाषां स्वीकृत्य स्थानीयजात्या सह विलीनाः अभवन् परन्तु एताः जातिः स्ववैदिकसंस्कृतेः अवधारणं कृत्वा स्वसंस्कृतभाषा, सामाजिकसंरचना, हिन्दुधर्मं च आनयत्, ये स्थानीयसंस्कृतिभिः सह समावृत्य वर्तमाननेवारसभ्यतायाः जन्म अभवत् । नेवारानां विभागे विविधाः ऐतिहासिकाः विकासाः अभवन् । काठमाण्डू उपत्यकायां नेवारानाम् साधारणपरिचयः निर्मितः । १७६९ तमे वर्षे गोर्खासाम्राज्येन उपत्यकायाः ​​विजयः यावत् कस्मिन् अपि काले उपत्यकायां निवसन्तः सर्वे जनाः नेवाराः वा तेषां पूर्वजाः वा आसन् । एवं नेवारानाम् इतिहासः आधुनिकनेपालराज्यस्य स्थापनायाः पूर्वं काठमाण्डू उपत्यकायाः ​​इतिहासेन सह सम्बद्धः अस्ति ।

उपत्यकायां नेवारानाम् शासनं समीपस्थेषु प्रदेशेषु तेषां सार्वभौमत्वं प्रभावश्च १७६९ तमे वर्षे पृथ्वीनारायणशाहेन स्थापितेन गोर्खाराज्येन काठमाण्डू उपत्यकायाः ​​विजयेन समाप्तः।गोर्खाविजयात् पूर्वं, यत् १७६७ तमे वर्षे कीर्तिपुरयुद्धेन आरब्धम्, नेपालमण्डलस्य दक्षिणे मकवानपुरराज्यं, उत्तरदिशि मकवानपुरराज्यं च आसीत् ।पूर्वदिशि किराटराज्यं यावत् तिब्बतराज्यं पश्चिमदिशि त्रिशूलीनद्याः च विस्तारिता आसीत् या गोर्खाराज्यात् पृथक् कृतवती।

जातः वर्गीकरणः

नेपाले अन्येभ्यः सर्वेभ्यः जातीयसमूहेभ्यः भिन्नः जातीयभाषिकसमुदायः नेवाराः सन्ति । नेवा: समुदाये व्यवसायाधारितं वर्णं, जाति, उपनाम च भेदं भवति। नेवाराः वैदिकवर्णव्यवस्थायाः आधारेण स्वस्य प्राचीनवंशानुगतव्यापारस्य आधारेण विविधाः अन्तःपत्नीगोत्रेषु समूहेषु वा विभक्ताः सन्ति । यद्यपि लिच्छवीकालस्य आरम्भः अभवत् तथापि वर्तमाननेवारजातिव्यवस्था मध्ययुगीनमल्लकाले वर्तमानरूपं स्वीकृतवती ।

१.ब्राह्मणः - मुख्यसमूहद्वयं अस्ति: कन्याकुब्ज ब्राह्मणः अथवा राजोपाध्यायः (द्यःभाजू ब्राह्मणः) (शर्मा, शुक्ला, सुवेदी)ये हिन्दु नेवारानाम् पुरोहिताः सन्ति तथा चङ्गु नारायणमन्दिरम्, तलेजु भवानी, कुम्भेश्वरमन्दिरम् इत्यादीनां महत्त्वपूर्णराष्ट्रीयतीर्थानां मन्दिरपुरोहिताः, अन्येषु च मैथिल ब्राह्मणः (झा, मिश्र) ये प्रायः लघुहिन्दुतीर्थानां मन्दिरपुरोहिताः सन्ति।

२.छथरियश्रेष्ठः क्षत्रीयश्रेष्ठ क्षत्रियकुलीनखण्डः यस्मिन् मल्लवंशजाः, तेषां असंख्याकाः हिन्दुदरबारीगोत्राः प्रधानाः प्रधानाङ्गाः (मुख्यमन्त्रिणः सेनाप्रमुखाः च), अमात्यः (मन्त्रिणः), मास्के (दरबारीः), हाडा, माथेमा इत्यादयः सन्ति तथा वैद्य (आयुर्वेदिक अभ्यासकर्ता), राजभंडारी (राजकोषाध्यक्ष), राजवंशी (भूमिगत भद्र), कायस्थ (लिपिक) इत्यादयः क्षत्रिय-स्थितिविशेषज्ञाः।

पञ्चथरीयश्रेष्ठः वैश्यश्रेष्ठ (प्रशासक एवं व्यापारी) सहितेन प्रमुख हिन्दूव्यापारी एवं प्रशासनिक वर्गः अस्ति।

४. गुर्वाचार्य तथा कर्माचार्य - हिन्दूतान्त्रिक मन्दिरस्य पुरोहिता

५.जोशी- ज्योतिषी कार्यं करोति, दैवज्ञ

६.बज्राचार्य तथा बुद्धाचार्य- विभिन्न बौद्धस्थलस्य बौद्ध पुरोहिताः तथा ज्यापूपुरोहित।

७.शाक्यः- भगवान् बुद्धस्य शाक्यगोत्रस्य वंशजाः, बौद्धमन्दिरस्य पुरोहिताः अपि च परम्परागतरूपेण स्वर्णकाराः।

८.राजकर्णिकार या हलवाई : पारम्परिक मिठाई एवं मिठाई निर्माता। काठमाण्डू हलवाई बौद्ध, ललितपुर हलवाई हिन्दु।

९.शिल्पाकरः काष्ठाकाराः।

१०.ताम्रकारः ललितपुरतः व्यापारी व्यापारी च समूहः; परम्परागतरूपेण ताम्रकारत्वेन प्रवृत्ताः।

११.उराय/उदास: मुख्य बौद्ध व्यापारी, व्यापारी एवं शिल्पकार समूह सहित तुलाधर एवं बनिया (व्यापारी), कंसकर (कांस्यकार), स्थानपित, कष्टकर (वास्तुकार/काष्ठकार), आदि।

१२.कारीगरः जाति : "संस्कारपूर्वक शुद्ध" व्यावसायिक जातिः (सत-शूद्र): बालामी (क्षेत्रकर्मी एवं किसान), भा/करणजीत (मृत्युसंस्कार विशेषज्ञः), छिपा/रंजीतकर (रंजक), दुहि/पुतवार/डली (वाहक), वनमाली/ मालाकार/माली (माली), खुस/तण्डुकार (पालकी धारक/कृषक), पहाड़ी/नगरकोटी (उपत्यका इतरे कृषक), कौ/नकर्मी (लोहकर्मी), नौ/नपित (नाई), पुं/चित्रकार (चित्रकार), सालमी/ मानन्धर (तैली) इत्यादि ।

१३.ज्यापुः परम्परागतरूपेण कृषकाः(सत-शूद्र); काठमाण्डू उपत्यकायाः ​​अन्तः नेवारजनसंख्यायाःअल्पमतम् । सुवाल, दुवाल, बासुकला, कुम्हाल/प्रजापति ( मृत्तिकाकर्मी), अवाले (ईंटकार), सापु/गोपालि (गोपाल वंशस्य वंशज) इत्यादयः अपि अन्तर्भवन्ति ।

१४.जोगी/कपाली : कानफट योगी सम्प्रदायस्य वंशज रूपेण सम्बद्ध जाति। अपि च परम्परागतरूपेण दर्जी, संगीतकाराः (मुहालि वाद्यं वादयति)। पूर्वं एकः अनुसूचितजातिः ।

१५.च्यामे/चमाहा : परम्परागतरूपेण मत्स्यजीविनः, झाडकाः। एक अनुसूचित जाति।

१६.धोबी : परम्परागतरूपेण धोविकाः। एक अनुसूचित जाति।

१७.द्यःला/पोडे : परम्परागतरूपेण मन्दिरस्य सफाईकर्तारः, मत्स्यजीविनः, झाड़ूदाराः च। एक अनुसूचित जाति।

१८.कुलु/दुम् : परम्परागतरूपेण चर्मकार्यकर्तारः। एक अनुसूचित जाति।

१९.खड्गी/शाही : परम्परागतरूपेण कसाईः संगीतकाराः च। पूर्वं अनुसूचितजातिः ।

संस्कारादि

नेवार 
इही कुर्वन्तः बालिकाः

विस्तृताः अनुष्ठानाः जन्मतः मृत्युपर्यन्तं नेवारजीवनचक्रस्य वर्णनं कुर्वन्ति नेवाराः मृत्युस्य परलोकस्य च सज्जतारूपेण जीवनचक्रसंस्कारं कुर्वन्ति । हिन्दुः बौद्धाः च समानरूपेण "शोदाशसंस्कारकर्म" अथवा हिन्दुव्यक्तिस्य जीवने अनिवार्यमार्गस्य १६ पवित्रसंस्कारं कुर्वन्ति । १६ संस्काराः १० यावत् लघुकृताः "१० कर्मसंस्काराः" इति उच्यन्ते । अस्मिन् व्यक्तिस्य जीवने "जातकर्म", "नामकरण", "अन्नप्रासन" इत्यादीनि महत्त्वपूर्णानि घटनानि समाविष्टानि सन्ति । "व्रतबन्धः" अथवा "कयेतापूजा", "विवाहः", जङ्क्वा इत्यादयः अपि सन्ति ।

अन्नप्रासनं (मचा जंको)

एषः तण्डुलभोजनः । बालकानां कृते षड्-अष्ट-मासेषु, बालिकानां कृते पञ्च-सप्त-मासेषु क्रियते ।

उपनयन (कयेता पूजा)

नेवाराः ब्रह्मचर्यस्य संस्काररूपेण कायेतापूजा इति उपनयनसमारोहं कुर्वन्ति – जीवनस्य पारम्परिकचतुर्चरणस्य प्रथमं सोपानम्। संस्कारकाले बालकः ब्रह्मचारीधर्मजीवनाय कुलवंशत्यागं करोति । तस्य शिरः उपरितनं अग्रभागं विहाय सम्पूर्णतया मुण्डितं भवति, सः पीतं/नारङ्गवर्णीयं वस्त्रं धारयेत्, सः स्वजनेभ्यः तण्डुलान् याचयन् विश्वं परिभ्रमितुं सज्जः भवेत्। एतत् तपस्वी आदर्शं प्रतीकात्मकरूपेण पूर्णं कृत्वा सः गृहस्थजीवनं, पतिपितृत्वेन च अन्तिमकर्तव्यं च ग्रहीतुं स्वपरिवारेण पुनः आहूतः भवेत् द्विजाः (ब्राह्मणक्षत्रियश्च) नेवाराः—राजोपाध्यायः छथरिय च—अग्रे उपनयनदीक्षां गच्छन्ति यत्र बालकः स्वस्य जनै (संस्कृत: यज्ञोपवीत) गुप्तवैदिकमन्त्रान् च प्राप्नोति। -ऋग्वेद.३.६२.१० (ब्रह्म गायत्री मन्त्र) नेवार ब्राह्मणानां कृते, -ऋग्वेद.१.३५.२ (शिव गायत्री मन्त्र) छथरियभ्यः दत्तः । बालकः तदा पूर्णतया द्विजत्वेन स्वस्य जातित्वे समाश्रितः भवति अतः परं सर्वेषां सामान्यनियमादीनि जातिदायित्वानुसरणस्य कर्तव्यं कर्म च उच्यते ।

इही (स्वर्णकुमारविवाह)

एषः समारोहः यस्मिन् किशोरीणां भगवतः विष्णुस्य प्रतीकेन सुवर्णकुमारेण सह "विवाहः" भवति । . यदि बालिकायाः ​​पतिः पश्चात् म्रियते तर्हि सा विष्णुना विवाहिता विधवा न मन्यते, एवं च जीविता इति मन्यते ।

बार्हा (सुर्यदर्शनं)

बालिकानां बर्हा तायेगु इति अन्यः औपचारिकः संस्कारः अस्ति, तदनन्तरं बालिकाः यौवनं प्राप्तवन्तः इति मन्यन्ते । एतत् ७, ९, ११ इत्यादिषु विषमसङ्ख्यायां मासिकधर्मात् पूर्वं भवति । सा १२ दिवसान् यावत् कक्षे स्थापिता भवति, १२ दिनाङ्के सूर्यदेव सूर्येण सह विवाहः भवति ।

विवाह

स्त्रीपुरुषयोः सामान्यः अन्यः संस्कारः विवाहः अस्ति । विवाहे प्रायः वधूः गृहं त्यक्त्वा भर्तुः गृहं गत्वा भर्तुः कुलनाम स्वकीयं गृह्णाति इति अपि नेवार-प्रथा अस्ति । विवाहाः प्रायः मातापितृभिः एव भवन्ति, लामी इत्यस्य उपयोगः च भवति ।

जंको

नेवा-जनानाम् वृद्धत्वे जुन्को-करणस्य प्रथा अस्ति । यतो हि सः यथाशक्ति परिवारस्य, समाजस्य, देशस्य च कृते बहु कार्यं कृतवान्, तथैव सः तस्य कार्यस्य प्रशंसाम्, सम्मानं च कृत्वा स्वस्य सुस्वास्थ्यस्य प्रार्थनां कुर्यात्, तस्य दीर्घायुषः कामना च कुर्यात्। सांस्कृतिकप्रत्ययानुसारम् एतावता दीर्घायुषः अनन्तरं मनुष्यः देववत् गण्यते, तस्मिन् अवसरे अयं कार्यक्रमः क्रियते । अत एव वयं वृद्धाः यत् वदन्ति तत् विश्वासयितुं प्रयत्नशीलाः स्मः। ते न आक्षिप्ताः भविष्यन्ति। यावत् वृद्धः वृद्धः भवति तावत् वृद्धस्य वयसानुसारेण उभयम् अपि करिष्यति। केवलं वृद्धा एव वयसानुसारं वयः पश्यति। परन्तु यदि पूर्वं वृद्धेन सह कृतं तर्हि पुनः न कर्तव्यम्। थरिथरी-नगरस्य वृद्धाः एतत् निष्कर्षं प्राप्तवन्तः इति भासते-

क) भीम रथरोहण (प्रथम जंको) - आयु : ७७ वर्ष, ७ मास, ७ दिन, ७ घण्टा, ७ अवधि।

ख) चन्द्ररथरोहणः (द्वितीयः जान्को) - ८२ वर्षेषु ८२ वर्षेषु ८२ वर्षेषु १००० वारेषु एकसहस्रं दीपाः प्रज्वलिताः भवन्ति ।

ग) देव रथरोहण (तृतीय जानको) - आयु : ८८ वर्ष, ८ मास, ८ दिन, ८ घण्टा, ८ अवधि। एतस्मिन् समये रथयात्रायाः अनन्तरं यः वृद्धः वृद्धः वा जङ्को जातः सः खिडक्याः माध्यमेन आनीयते ।

घ) दिव्य रथरोहण (चत्वारि जंको) - आयु : ९९ वर्ष, ९ मास, ९ दिन, ९ घण्टा, ९ अवधि। ग्याम्पो पूजा नूतने ग्याम्पो मध्ये अद्यापि निवसन्तः वृद्धाः जनाः स्थापयित्वा क्रियते। तदनन्तरं ग्याम्पो भग्नः पुनः बालजन्मभावेन बहिः निष्कासितः भवति । अस्मिन् समये चक्ररथं स्थापयित्वा भ्रमणार्थं गृह्णन्ति । पौत्राः रथं कर्षन्ति पुत्राः स्नुषाश्च लावा सिञ्चन्ति। अस्य कालस्य रथः दिव्यारथः इति कथ्यते ।

ङ) महादिव्य रथरोहण (पंचम जंको) - आयु : १०८ वर्ष, ८ मास, ८ दिन, ८ घण्टा, ८ अवधि। अस्य कालस्य रथः अष्टायां स्थित्वा किमपि दुष्टं न भवेत् इति कामनाया महादिव्यरथः इति उच्यते।

रथयात्रा तथा उत्सवादि

नेवार 
भक्तपुरस्य बिस्काः यात्रा

नेवा-समुदाये गाथामुग्-नगरात् आरभ्य सिथी-नख-पश्चात् उत्सवः समाप्तः भवति । गाथामुगः पश्चात् गुन्हिपुन्ही (गौयात्रास्य ९ दिवस), मोहनी (नवरात्र), स्वन्ती अथवा न्हुदन (नववर्षोत्सव), माघे संक्रांति, श्रीपञ्चमी, सिलचर्हे (शिवरात्रि), चैत्रदशै, पहाँचर्हे (पिशाच चतुर्दशी), भोतोजात्रा, बद्ध जयंती, आदि आचर्यन्ते।नेवारधर्मसंस्कृतिः अनुष्ठानैः समृद्धा अस्ति, वर्षभरि नित्यं उत्सवैः आचर्यते। अनेके उत्सवाः हिन्दु-बौद्ध-सम्बद्धैः उत्सवैः, तण्डुल-कटनी-चक्रैः च सम्बद्धाः सन्ति । अन्ये उत्सवाः कुलभोजैः, पूजाभिः च आचर्यन्ते । चन्द्रपञ्चाङ्गानुसारं उत्सवाः भवन्ति, अतः वर्षे वर्षे तिथयः भिन्नाः भवितुम् अर्हन्ति । मोहनी (नवरात्र) बृहत्तमेषु वार्षिकपर्वसु अन्यतमः अस्ति यः भोजैः, धार्मिककार्यक्रमैः, तीर्थयात्राभिः च कतिपयान् दिनानि यावत् आचर्यते । स्वन्ति (दीपावली) समये नेवाराः अस्मिन् दिने म्हपूजा, म्हापूजां कृत्वा नेपालसंवतस्य नववर्षं आचरन्ति यत् तन्त्रपरम्परानुसारं संस्कारः अस्ति यस्मिन् अस्माकं स्वशरीरस्य पूजा भवति, यस्य कृते अस्मान् आध्यात्मिकरूपेण शुद्धं करोति, दृढं च करोति इति विश्वासः अस्ति आगामिवर्षम् । तथा स्वन्तिकाले भैटिका अपि क्रियते । अन्यः प्रमुखः उत्सवः सपरुः यदा पूर्ववर्षे परिवारस्य सदस्यं त्यक्तवन्तः जनाः गोसन्तरूपेण वेषं धारयन्ति, विशेषमार्गं अनुसृत्य नगरेण गच्छन्ति केषुचित् सन्दर्भेषु वास्तविकगो अपि सायहस्य भागः भवितुम् अर्हति । एतादृशानां प्रतिभागिनां कृते जनाः धनं, भोजनं, अन्यं उपहारं च दानं कुर्वन्ति । प्रायः बालकाः शोभायात्रायां भागं गृह्णन्ति ।

जात्राः स्वस्थानानुसारं भिन्नरूपेण आचर्यन्ते । इन्द्र जात्रा, श्वेत मत्स्येन्द्रनाथ जात्रा, पाटन में लाल मत्स्येन्द्रनाथ जात्रा, भक्तपुर में बिस्का जात्रा, कीर्तिपुर में नेहगांव जात्रा, हंडीगांव जात्रा, खोनाये सिकाली जात्रा, बनेपाये चंदेश्वरी जात्रा, फार्पिंग जात्रा आदि। काठमाण्डौ बृहत्तमं जात्रा येन्या (इन्द्रजात्रा) अस्ति, यदा जीवितदेव्याः कुमारीम् अन्यद्वयं च गणेशं भैरवं च वहन्तः त्रयः रथाः आकृष्य मुखौटां कृत्वा नृत्यं कुर्वन्ति। ललितपुरे जात्रा इति प्रसिद्धा बुङ्ग द्यः जात्रा, मासपर्यन्तं भवति, भोटो जात्रादिने समाप्तं भवति।भवति भक्तपुरे बृहत्तमः उत्सवः उत्सवः च अस्ति बिस्काजात्रा यः रथशोभायात्रा अस्ति, नवदिनानि यावत् भवति।अन्यः प्रमुखः उत्सवः अस्ति पहां चर्हे यदा काठमाण्डौ पीठादेव्याः पूज्यन्ते। हिन्दुपञ्चाङ्गानुसारं चैत्रमासस्य चतुर्दशी (भूतचतुर्दशी)दिने एतत् आचर्यते । जनबहाद्यः - जात्रायाः अवसरे मध्यकाठमाण्डूद्वारा करुणामयस्य मूर्तिया सह रथेन त्रिदिनानि यावत् जात्रा भवति । सिथीनखः अन्यः प्रमुखः उत्सवः अस्ति यस्मिन् कुमारस्य पूजा भवति, प्राकृतिकजलस्रोतानां शोधनं च भवति अपि च विभिन्नेषु नेवारनगरेषु ग्रामेषु च स्थानविशिष्टाः उत्सवाः सन्ति ये रथेन अथवा खट राखी जात्राणा आचर्यन्ते।

वाद्यादि

नेवार 
गुंलावाद्यवादनम्

पारम्परिकनेवासङ्गीते देवगीतानि, भक्तिगीतानि, ऋतुगीतानि, भगागीतानि, लोकगीतानि च सन्ति । ऋतुकालीनगीतेषु अन्यतमं सीताला माजु इति । अस्मिन् गीते १९ शताब्द्याः आरम्भे काठमाण्डूतः बालकानां निष्कासनस्य वर्णनं कृतम् अस्ति । अन्यत् ऋतुगीतं "सिलु" गोसाईकुण्डयात्राविषये अस्ति । "ज़ी वाया ला लछि मदुनी" नवविवाहितदम्पत्योः विषये दुःखदं गीतम् अस्ति । अशुभप्रेमिणां विषये राजमती इति लोकगीतं बहुप्रसिद्धम् अस्ति । गुरु सेथुरमश्रेष्ठः १९०८ तमे वर्षे कोलकातानगरे ग्रामोफोन-चक्रेण अस्य गीतस्य प्रथमं रिकार्डिङ्गं कृतवान् । अद्यत्वे अपि सङ्गीतशैली, वाद्ययन्त्राणि च प्रचलन्ति । संगीतसङ्घैः सह धार्मिकशोभायात्राः भवन्ति येषु देवस्य मूर्तिः रथस्य खटस्य वा उपरि स्थापयित्वा नगरं परितः नीयते । भजननाम्ना प्रसिद्धेषु सामुदायिकगृहेषु नित्यं भक्तिगीतानि गायन्ति। ज्ञानमाला भजन खाल आदि भजन समाज नियमित पाठ करते हैं। मन्दिरचतुष्कोणेषु पवित्रचतुष्कोणेषु च स्तोत्रगायनऋतुषु दाफागीतानि गायन्ति । गुंला बाजं संगीतसमूहः गुंला समये सड़केषु तथा मन्दिरेषु चैत्येषु च, नेपालसंवत् पञ्चाङ्गस्य १० मासः यः नेवार बौद्धानां कृते पवित्रः मासः अस्ति। सङ्गीतप्रदर्शनस्य आरम्भः एकेन पदयात्रेण भवति यत् देवानाम् अभिवादनस्य प्रतीकं भवति । ऋतुगीतानि गीतानि च विशिष्टऋतुभिः उत्सवैः च सम्बद्धानि भवन्ति विवाहेषु, शोदाशसमारोहेषु, अन्त्येष्टिषु च सङ्गीतं वाद्यते ।

नेवासमुदाये मुख्यानि वाद्ययन्त्राणि कहां, क्वाटः, धीमे, प्वङ्गा, कान्तादबदब, पैताखिं, मुहाली, कुकुवाय, करीमा, तिन्चु, भूस्यः, वायः, खिं, कोंचा खिं इत्यादयः सन्ति।

लोकप्रिय पारम्परिक गीत

  • घातु (ग्रीष्मकालीन संगीतम्, पहां चर्हे महोत्सवे एषा ऋतुधुनः वाद्यते)
  • जि वया ला लछी मदुनी (व्यापारी की त्रासदी) *मोहनी (मोहिनी महोत्सवे यह ऋतु धुन वाद्यते)
  • राजमतिः (युवा प्रेमिणां विषये)
  • सिलु (तीर्थयात्रायां विरक्तदम्पत्योः विषये, एतत् ऋतुसङ्गीतं मनसूनकाले वाद्यते)
  • सितला माजु (काठमाण्डू उपत्यकातः निष्कासितानां बालकानां शोक)
  • स्वे धका स्वैगु मखु (प्रेम विषये गीत)
  • अबिराया होली (होली गीत)
  • होलिया मेला (होली गीतं)
  • वल वल पुलु किसि (इन्द्रयात्रे गियते)
  • योमारी चाकु उके दुने हाकु (मार्गशिर्षे गियते)
  • धंग मदुनि भम्चा(पुत्रवधुयां आलस्यस्य शिकायतां कृत्वा पुत्र्याः गीतम्।)
  • सिरसाय हेगु।

धार्मिकसङ्गीतम्

  • गुंला बाज
  • मालश्री धुन
  • दाफा स्तोत्रम्

नाट्यादि

नेवार 
नृत्यस्य अनुष्ठान पुस्तिका, १७३०इपु
नेवार 
नरदेवीनृत्ये इन्द्रायणी

नेवाः-समुदाये विभिन्नप्रकारस्य नृत्यस्य नृत्यं भवति। अधिकांशं नृत्यं देवदेवीनां भवति । नेवाराः नेवानृत्ये ख्वापावस्त्रधारिणः नर्तकस्य रातोमछिन्द्रनाथजनकस्य दीर्घतमं जात्रा अपि आचरन्ति, अधिकतया पाटननगरे । एषा यात्रा एकमासदीर्घा अस्ति, तत्र विविधाः उत्सवाः अपि अन्तर्भवन्ति । यद्यपि एतत् द्यः प्याखंम् इति प्रसिद्धं भवति तथापि ख्वापाप्रयोगं विना संस्कारनृत्यं चचाप्याखम् (संस्कृते चर्यानृत्यम्) इति नाम्ना प्रसिद्धस्य संस्कारस्य ध्यानस्य च भागरूपेण क्रियते। दबूप्यखान इति नाम्ना प्रसिद्धानि मुखौटाधारितनृत्यनाटकाः अपि सन्ति येषु सङ्गीतसहिताः धार्मिककथाः प्रस्तुताः सन्ति । एतेषु लखे नाचः अतीव रोचकः अस्ति । गुंलापर्वाणि उपत्यकायां विविधस्थानेषु काठमाण्डौ इन्द्रयात्रे च एतत् नृत्यं क्रियते । नवदुर्गा नृत्यं भक्तपुर, बनेपा, नल, धुलिखेल, पनौती, संग, देवपट्टन इत्यादि स्थानेषु भवति। लोकनृत्येषु धीमे नाचः, फाकंडलीप्याखः, गैचाप्याखः, कलालीप्याखः इत्यादयः सन्ति।

ललितकला

नेवार 
वार्षिकमोहनीमहोत्सवात् पूर्वं कलाकारेन निर्मितं चण्डिकायाः ​​चित्रम्

नेवासमुदाये ललितकलानां स्वकीया परिचयः अस्ति । नेपाले कला-वास्तुशास्त्रस्य अनेकानाम् उदाहरणानां निर्मातारः नेवाराः सन्ति । पारम्परिक नेवारकला मूलतः धार्मिका ललितकला अस्ति । नेवार भक्तिपूर्णपौवाचित्रं, शिल्पानि, धातुकर्म च स्वस्य उत्तमसौन्दर्यस्य कारणेन विश्वप्रसिद्धानि सन्ति । अद्यावधि प्राप्तः प्राचीनतमः तिथियुक्तः पौवा १३६५ ई. (नेपालसंवत् ४८५) चित्रितः वसुन्धरमण्डलम् अस्ति । हिमालयस्य पूर्वदिशि नेपालः स्थितः अस्ति, मुस्ताङ्ग-राज्यस्य १५ शताब्द्याः मठद्वयस्य भित्तिचित्रेषु काठमाण्डू-उपत्यकायाः ​​बहिः नेवार-कृतीनां चित्रणं दृश्यते ।बौद्ध-हिन्दु-देवतानां पाषाणमूर्तयः, काष्ठ-उत्कीर्णनानि, ललितकला, ​​धातुमूर्तयः च नेवारस्य केचन उत्तमाः उदाहरणानि सन्ति कला। भक्तपुरस्य म्हयखाजालकं, काठमाण्डुनगरस्य देसेमडुजालकं च काष्ठशिल्पानां कृते प्रसिद्धम् अस्ति ।

उत्कीर्णाः नेवार-जालकाः, मन्दिरस्य छताः, मन्दिरस्य टिम्पनाम्, तीर्थगृहाणि च इत्यादीनि वास्तुकलातत्त्वानि पारम्परिकसृजनशीलतां प्रदर्शयन्ति । ७ शताब्द्याः आरम्भादेव आगन्तुकाः नेवारकलाकारशिल्पिनां कौशलं लक्षितवन्तः, ये तिब्बतस्य चीनस्य च कलायां स्वप्रभावं त्यक्तवन्तः ।उत्सवानां मृत्युसंस्कारस्य च कृते मण्डलानां वालुकाचित्रणं नेवारकलानां अन्यः विशेषता अस्ति तिब्बती चित्रकला इति प्रसिद्धस्य थाङ्गकस्य उत्पत्तिः वस्तुतः नेवा-ललितकला-अन्तर्गतं विकसितं पौभा-चित्रकला एव । प्रारम्भे काठमाण्डौ उपत्यकायां एव अयं पौबहा निर्मितः आसीत् तथा च तिब्बती बौद्धसमुदायः काठमाण्डूतः एव आयातं करोति स्म । परन्तु कालान्तरे तिब्बती-कलाकाराः नेवा-कलाकारैः प्रशिक्षिताः अभवन्, अनन्तरं तिब्बत-देशे एव तस्य निर्माणं प्रारब्धम् । नेवार-जनाः नष्टं मोम-विधिं भूटान-देशम् आनयन् तत्रत्यानां मठानां भित्तिषु भित्तिचित्रं रचयितुं नियुक्ताः ।

पारम्परिकधार्मिककलायां उच्चस्तरीयकौशलस्य प्रदर्शनस्य अतिरिक्तं नेपालदेशे पाश्चात्यकलाशैल्याः परिचयं कर्तुं नेवारकलाकाराः अग्रणीः अभवन् । चित्रकार राजमनसिंह (१७९७–१८६५) इत्यस्मै देशे जलरङ्गचित्रकला आरब्धस्य श्रेयः प्राप्यते । भजुमन चित्रकारः (१८१७–१८७४), तेजबहादुरचित्रकरः (१९९८–१९७१) चन्दमनसिंहमास्के च अन्ये अग्रणीकलाकाराः आसन् ये प्रकाशस्य परिप्रेक्ष्यस्य च अवधारणां समावेश्य चित्रकलायाः आधुनिकतावादीशैलीं प्रवर्तयन्ति स्म।

वास्तुकला

नेवार 
काठमाडौं दरबार सक्वायर
नेवार 
चीनदेशस्य नेवारी-वास्तुकला इति मिओयिङ्ग्-मन्दिरम्

काठमाण्डू उपत्यकायां यूनेस्को-विश्वविरासतां सप्तस्थानानि, २५०० मन्दिराणि, तीर्थानि च सन्ति, येषु नेवार-शिल्पिनां कौशलं सौन्दर्य-भावं च दर्शयति नेवारी-वास्तुकलायां उत्तम-इष्टका-काष्ठ-उत्कीर्णनानि सन्ति आवासीयगृहाणि, बाह-बही-नाम्ना प्रसिद्धानि भिक्षु-आङ्गणानि, विश्रामगृहाणि, मन्दिराणि, स्तूपाः, पुरोहितगृहाणि, प्रासादानि च अस्मिन् उपत्यकायां दृश्यमानानां विविधानां वास्तुसंरचनानां मध्ये सन्ति अधिकांशः प्रमुखाः स्मारकाः काठमाण्डू, ललितपुर, भक्तपुर इत्यादीनां दरबारचतुष्केषु स्थिताः सन्ति, ये १२ शताब्द्याः १८ शताब्द्याः मध्ये निर्मिताः पूर्वराजभवनसङ्कुलाः सन्ति।

नेवा वास्तुकलायां पगोडा, स्तूपः, शिखरः, चैत्यः इत्यादयः शैल्याः सन्ति । उपत्यकायाः ​​व्यापारचिह्नं बहुछतयुक्तः पैगोडा अस्ति यस्य उत्पत्तिः अस्मिन् क्षेत्रे अभवत्, भारतं, चीनं, इन्डोचाइना, जापानदेशं च प्रसृतं भवितुम् अर्हति। चीनस्य तिब्बतस्य च शैलीविकासं प्रभावितं कर्तुं प्रसिद्धः शिल्पी आर्निको नामकः नेवारयुवकः आसीत् यः १३ शताब्द्यां ई.पू. सः बीजिंगनगरस्य मियाओइङ्ग् मन्दिरे श्वेतस्तूपस्य निर्माणार्थं प्रसिद्धः अस्ति।

परिकार

नेवार 

नेवारी भोजनस्य दृष्ट्या अतीव विविधाः सन्ति । उत्सवस्य अनुसारं भिन्न-भिन्न-व्यञ्जनानां निर्माणस्य परम्परा अस्ति ।योमरि, लाखामरि, चतामरि, गोरामरि,, इत्यादयः अनेकप्रकाराः सन्ति । नेपालदेशे अधिकांशः प्रकारः आहारः नेवासमुदायस्य अस्ति । नेवाजनाः जन्मतः मृत्योः यावत् उत्सवानुसारं च भिन्नप्रकारस्य भोजनं निर्मान्ति । भोजनं नित्यभोजनं, मध्याह्नभोजनं, उत्सवभोजनं च इति मुख्यतया त्रयः वर्गाः कर्तुं शक्यन्ते । नित्यभोजने क्वाथं तण्डुलं, मसूरसूपं, शाकं, अचारं, मांसं च भवति । मध्याह्नभोजने प्रायः चटनी, तले सोयाबीनः, आलू, मसालेन सह मिश्रितं तले मांसं च भवति ।परम्परानुसारं भोजने, उत्सवेषु, समागमेषु च नेवाराः सुकुले पङ्क्तिबद्धरूपेण उपविशन्ति सामान्यतया आसनव्यवस्था शीर्षे ज्येष्ठं, अन्ते कनिष्ठं च कृत्वा व्यवस्थाप्यते । नेवारीभोजने सर्षपतैलं, जीरकं, तिलं, हल्दी, लशुनं, अदरकं, पुदीना, लवङ्गः, दालचीनी, मरिचः, सर्षपः इत्यादयः बहवः मसालाः च उपयुज्यन्ते । लप्ते (विशेषपत्रैः निर्मिताः थालीः) इत्यत्र भोजनं परोक्ष्यते । तथा च ये केऽपि सूपाः बोटामायां (पत्रनिर्मिते कटोरे) स्थापयन्ति । सलिचा (मृत्तिकानिर्मितकटोरा) खोलचा (लघुधातुकटोरा) च मद्यं परोक्ष्यते । नेवारानाम् संस्कारस्य धार्मिकजीवनस्य च अन्नं महत्त्वपूर्णं भागं भवति, उत्सवेषु, उत्सवेषु च पच्यमाणानां व्यञ्जनानां प्रतीकात्मकं महत्त्वं भवति । तथा च उत्सवस्य वा अनुष्ठानस्य वा आधारेण मुख्य चिउरा परितः विविधानि व्यञ्जनानि स्थाप्यन्ते येन देवतानां विविधरूपाणां प्रतिनिधित्वं सम्माननं च भवति ।

सन्दर्भः

Tags:

नेवार उत्पतिःनेवार इतिहास:नेवार जातः वर्गीकरणःनेवार संस्कारादिनेवार रथयात्रा तथा उत्सवादिनेवार वाद्यादिनेवार नाट्यादिनेवार ललितकलानेवार वास्तुकलानेवार परिकारनेवार सन्दर्भःनेवारआर्यसमाजःनेपालनेपालदेशःनेपालभाषाबौद्धधर्मःहिन्दूधर्मःहिमालयः

🔥 Trending searches on Wiki संस्कृतम्:

सूत्रलक्षणम्१०१३शब्दःमध्यमव्यायोगःजीवशास्त्रम्संयुक्ताधिराज्यम्१६८०व्लादिमीर पुतिन२१ फरवरीवेदाङ्गम्ब्स्लम्डाग् मिलियनेर्यदा यदा हि धर्मस्य...पुरुषोत्तमयोगः१५३८१५४२१२ जुलाईगाम्बियाप्राणायामःबालीअग्निपुराणम्ताम्रम्चितकारा विश्वविद्यालयसावित्रीबाई फुले१५ मईविक्रमोर्वशीयम्मधु (आहारपदार्थः)द टाइम्स ओफ इण्डियाद्वितीयविश्वयुद्धम्कालिदासःसमन्ता रुत् प्रभुविनायक दामोदर सावरकरकवकम्न हि कश्चित्क्षणमपि...१७१२शिक्षा५७७१६हठयोगःअक्षि४२०बास्केट्बाल्-क्रीडाइलेनॉइस्नैषधीयचरितम्कदलीफलम्यास्कःनार्वेतपस्विभ्योऽधिको योगी...संस्काराः१६४४वृत्तरत्नाकरम्मनुःमहाभारतम्अलङ्काराःवेदान्तःआदिशङ्कराचार्यःजपान्अविद्या (योगदर्शनम्)तत्पुरुषसमासःएवं प्रवर्तितं चक्रं...रामपाणिवादःझान्सीअमावस्यास्वामी विवेकानन्दःज्ञानम्उपसर्गःवाप्रजातन्त्रम्६ मई३१ अक्तूबरकठोपनिषत्भासः🡆 More