जपान्

सूर्यमूलम् (Japan) पूर्वजम्बुद्वीपे विद्यमानः द्वीपदेशोऽस्ति। प्रशान्तमहासागरे विद्यमानः अयं देशः जपान्-सागरः, चीन, उत्तरकोरिया, दक्षिणकोरिया, रूसदेशानां पूर्वभागे विद्यते । जपान्देशे सूर्योदयः प्रथमवारं भवति इत्यतः अयं देशः सूर्योदयदेशः, सूर्यमूलम् इत्यपि उच्यते ।

जपान्
जपान्
जपान्
जपान्देशस्य मानचित्रम्

सामान्यपरिचयः

अस्‍य राजधानी टोक्‍योवर्तते । जपान्-देश: ६८५२ लघूनां द्वीपानां समूह: । तत्र होन्शू, होक्काइडो, क्युशू, शिकोकू च मुख्या: चतुर्द्वीपा: । एतै: चतुर्द्वीपै: जपानदेशस्य ९७% भूभागः आक्रान्तः । अत्रत्या जनसङ्ख्या - १२७०००००० । जपान्-देश: लोकसंख्यया विश्वे दशमक्रमाङ्कस्य देश: । उच्च टोक्यो वर्ग: सह राजधानी टोक्यो इति विश्वे श्रेष्ठतम: महानगर: वर्तते । जपान्-देशस्य अर्थव्यवस्था विश्वे तृतीयक्रमाङ्कं प्राप्ता वर्तते । टोकियोप्रदेशः जगतः अत्याधुनिकप्रदेशेषु अन्यतमः यत्र ३००००००० जनाः वसन्ति ।

इतिहासः

जपानदेशं २००० वर्षाणाम् इतिहास: प्राप्त:। जपान्-देशस्य उल्लेख: ऐतिहासिकदृष्ट्या १४,००० वर्षपूर्वम् अस्ति । यायोई काले जपान्-देशं घटकला, ओदन-तृणानां कृषी, धातुक्रिया च विकसिता: । जपानीभाषा प्रथमं हानस्य पुस्तके(Book of Han) उल्लेखितम् । एतत् पुस्तकं चैनिकभाषायां विरचितम् । बाएक्जेइति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः । किन्तु बौद्धधर्मस्य प्रसार: असुकाकालस्य (५९२-७१० तमे) पूर्वार्धे अभवत् । नाराकाले(७१०-७८४ तमे) जपान्-देशस्य संरक्षणव्यवस्था अतीव बलवती अभवत् । एतत् कारणेन जपान्-देशे बौद्धधर्मस्य प्रसार: अभवत् । हिन्दुधर्मस्य प्रसार: कुकोई नाम्ना व्यक्तिना कृतम्।

चित्रवीथिका

उल्लेखाः

बाह्यशृङ्खला

विकिपीडिया-जालस्य सहपरियोजनाभ्यः Japan एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
जपान्  परिभाषाः विकिशब्दकोषे
जपान्  चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
जपान्  पाठ्यपुस्तकानि विकिपुस्तके
    Government
    Tourism
    General information

Tags:

जपान् सामान्यपरिचयःजपान् इतिहासःजपान् चित्रवीथिकाजपान् उल्लेखाःजपान् बाह्यशृङ्खलाजपान्

🔥 Trending searches on Wiki संस्कृतम्:

शिम्बीजयशङ्कर प्रसादक्षेमेन्द्रःरिक्कर्डो गियाकोनी१००४फरवरी १७७८४भरतः (नाट्यशास्त्रप्रणेता)महाराष्ट्रम्खगोलशास्त्रम्गद्यकाव्यम्भूतकोलःनव रसाःपुण्डरीकभासःसरस्वतीकण्ठाभरणविद्यापीठम्२५४लातूरओषधयःभारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्मलावीअस्तेयम्ॐ मणि पद्मे हूँनवम्बर १२४०राजशेखरः१३८३सूत्रलक्षणम्रास्यासोनिया गान्धीजुलाई २२०३. कर्मयोगःस एवायं मया तेऽद्य...कर्णम् मल्लेश्वरीत्पेरु७ अक्तूबरSpokensanskrit.deगुजरातराज्यम्रसतन्त्रम्आदिशङ्कराचार्यःकुचःवितथसङ्गीतम्डाङ्गमण्डलम्१७४४पक्षतारजतम्उनउनउनियमतिपटूरुविधानसभाक्षेत्रम्वावितुन्नःन्स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)चम्पूकाव्यम्मदर् तेरेसाइङ्ग्लेण्ड्१५४९प्राणःकृत्तिकाश्रीहर्षःवाशिङ्ग्टन् डि सिमई१६१७खो खो क्रीडाजून २२सितम्बर २२जम्मूकाश्मीरराज्यम्महावीरः१७९३८५🡆 More