रामपाणिवादः

रामपाणिवादः (Ramapanivada) केरलीयः महाकविः आसीत् । तस्य जन्म माकिं क्रि.

श. १७०७ तमे संवत्सरे आभवत् । महोदयस्यास्य कृतयः संस्कृतम्, प्राकृतम्, मलयालम् इत्येताभिः त्रिसृभिः भाषाभिः विरचिताः सन्ति । प्रथमतया संस्कृतेन चत्वारि रूपकाणि अनेन लिखितानि ।

रामपाणिवादः
रामपाणिवादः पुस्थकम्।
रामपाणिवादः पुस्थकम्।
कवि रामपाणिवादः
रामपाणिवादः विरचित पुस्थकम्।
रामपाणिवादः विरचित पुस्थकम्।
केरलः
रामपाणिवादस्य स्थलः
रामपाणिवादस्य स्थलः
पालियम् नालुकेट्टु
रामपाणिवादस्य आस्थानिका रामकुबेरस्य ग्रुहम्
रामपाणिवादस्य आस्थानिका रामकुबेरस्य ग्रुहम्

१. चन्द्रिका नाम वीथी २. लीलावती नाम वीथी ३.मदनकेतुचरितम् नाम प्रहसनम् ४. सीताराघवं नाम नाटकं च । एतानि काव्यान्यपि अनेन लिखितानि - १. विष्णुविलासकाव्यम् २. राघवीयम् ३. भागवतचम्पू ४. मुकुन्दशतकम् ५. शिवशतकम् ६. पञ्चपदी अथवा शिवागीतिः ७. अम्बरनदीशस्तवः ८. सूर्यशतकम् ९. अक्षरमालास्तोत्रम् १०. उत्तररामचरितकाव्यम् च।

अन्यासु साहित्यशाखास्वपि बहवः ग्रन्थाः अनेन विरचिताः दृश्यन्ते - १. रासक्रीडा २. तालप्रस्तरः ३. शारिकासन्देशः ४. आख्यायिकापद्धतिः ५. श्रीकृष्णविलासस्य विलासिनी नाम व्याख्या ६. मेल्पुत्तूर् नारायणभट्टपादस्य धातुकाव्यस्य विवरणं नाम व्याख्यानम् ७. स्वस्य विष्णुविलासकाव्यस्य विष्णुप्रिया

रामपाणिवादः

रामपाणिवादः (Ramapanivada) केरलीयः महाकविः आसीत् । तस्य जन्म माकिं क्रि.

पालियम् नालुकेट्टु
रामपाणिवादः 
रामकुबेरस्य ग्रुहम्
रामपाणिवादः

प्राकृतभाषया अनेन त्रयः ग्रन्थाः रचिताः १. प्राकृतवृत्तिः २. उषानिरुद्धम् ३. कंसवहो च । अनेन विरचितेषु काव्यरूपकादिष्वपि बहवः श्लोकाः प्राकृतभाषया एव विरचिताः ।

रामपाणिवादः एवं केरलीयकविः कुञ्चन् नम्प्यार् च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. श्रीकृष्णचरितम् मणिप्रवाळम् २. शिवपुराणम् किळिप्पाट्ट् ३. पञ्चतन्त्रम् किळिप्पाट्ट् ४. रुक्मांगदचरितम् किळिप्पाट्ट् च ।

Tags:

प्राकृतम्संस्कृतम्

🔥 Trending searches on Wiki संस्कृतम्:

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)नमीबियातैत्तिरीयोपनिषत्मुद्राराक्षसम्आग्नेयभाषाःमुख्यपृष्ठम्क्यूबाकेनडा१५७३गाण्डीवं स्रंसते हस्तात्...पञ्चाङ्गम्१० अप्रैलयदक्षरं वेदविदो वदन्ति...सन्तमेरीद्वीपस्य स्तम्भरचनाःआर्यभटःचम्पादेशःसूत्रलक्षणम्ईजिप्तदेशःसंस्कृतसाहित्यशास्त्रम्उदित नारायणभट्टोजिदीक्षितःभक्तियोगःसेनापतिःबुल्गारियाविज्ञानेतिहासःएस् एम् कृष्णाए पि जे अब्दुल् कलाम्मुण्डकोपनिषत्अलङ्काराःआकाशगङ्गाप्रतिज्ञायौगन्धरायणम्भारतीयभूसेनास्टीव जाब्सनामकरणसंस्कारःरक्तम्देवनागरीविष्णुपुराणम्रामःदमण दीव चराहुल गान्धीछान्दोग्योपनिषत्कतार१०२४धारणामारिषस्पाकिस्थानम्शाका जूलूबिलियर्ड्स्-क्रीडाभवभूतिःबुर्गोसमोलिब्डेनमज्योतिराव गोविन्दराव फुलेअयःवितली गिन्जबर्गबभ्रुःस्त्रीपर्वसुभाषितरत्नभाण्डागारम्११ मार्चप्रपञ्चमिथ्यात्वानुमानखण्डनम्वैदिकसाहित्यम्योगस्थः कुरु कर्माणि...रघुवंशम्शर्करासंस्कृत१८९७नलचम्पूः१४ मार्चसीमन्तोन्नयनसंस्कारःक्रैस्तमतम्सऊदी अरबआङ्ग्लभाषाचिशिनौवराङ्गम्🡆 More