विष्णुपुराणम्

अष्टादशसु पुराणेषु अन्यतमं वर्तते विष्णुपुराणम् (VishnuPurana) । इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य पञ्च अपि पुराणलक्षणानि अत्र दृश्यन्ते ।'पुराणरत्नं' इत्येव प्रसिद्धे २३००० श्लोकात्मके अस्मिन् पुराणे क्षीरसागरमथनकथा, ध्रुव-प्रह्लादकथा, जडभरतस्य कथा च अत्र विद्यन्ते । मनु-मन्वन्तराणां निरूपणं, वर्णाश्रमधर्माणां, संस्काराणां, श्राद्धकल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र ऊर्वशी, ययातिः, रामः इत्यादीनां चरित्रं, कौरवपाण्डवानां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । कृष्णकथा विवृता अस्ति । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति ।अतः विष्णोः माहात्म्यनिरूपणे निबद्धमिदं पुराणं विष्णोः चरित्रवर्णने गमयति।किन्तु विष्णौ भक्त्युत्कृष्टिस्तु भागवतपुराणेनैव।अतः विष्णुपुराणं दृष्ट्वा भागवतपुराणं यदि दृश्यते तदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते।

विष्णुपुराणम्  
लेखक वेदव्यास
देश भारत, नेपाल
भाषा संस्कृत
शृंखला पुराण
विषय विष्णुः
प्रकार वैष्णव ग्रन्थः
पृष्ठ २३,००० श्लोकाः
विष्णुपुराणम्
परमात्मा विष्णुः, भारतम्

भाषाशैली

अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमानानि गद्यवाक्यानि रमणीयानि सन्ति । आर्षप्रयोगाः अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । ध्रुवचरित्रं, प्रह्लादचरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते । अत्र सर्वाणि धार्मिकप्रक्रियविशेषाः नातिविस्तृततया निरूपितमस्ति। किन्तु श्राद्धप्रक्रियायाः विस्तृतनिरूपणेन तस्य आवश्यकता ज्ञायते। श्रीकृष्णचरित्रम् अपि मनोरमं विद्यते ।

विषयविभागः

पराशरमुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लोकाः विद्यन्ते ।

प्रथामांशः

अस्मिन् जगतः उत्पत्तिः, प्रजापतयः, देवताः, पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, विष्णोः महिमा च विवृता अस्ति ।

द्वितीयांशः

भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।

तृतीयांशः

मनुपुत्राणां वर्णनं, चतुर्युगानुसारं विभिन्नव्यासाः, चतुर्वेदानां विभागः, चातुर्वर्ण्यधर्मः, ब्रह्मचर्य-गार्हस्त्यश्रमयोः आचाराः, विस्तृतश्राद्धविधिः च अत्र प्रदत्ता वर्तते ।

चतुर्थांशः

वैवस्वत-इक्ष्वाकुवंशयोः विवरणं, श्रीरामस्य संक्षिप्तकथा, सोमवंश-यदुवंश-कुरुवंशयोः कथा, भावीराजानां विवरणं (भविष्यत्काले ये शासनं कुर्युः तेषां), मगधवंशविवरणं, कलियुगस्य राज्ञां, कलिधर्मस्य च विवरणम् अत्र उपलभ्यते ।

पञ्चमांशः

श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।

विष्णुपुराणम् 
चतुर्भुजः विष्णुः, पाण्ड्यवंशः,८-९ शतमानम्

षष्ठांशः

कलिधर्मः, शूद्राणां स्त्रीणां च महत्त्वं, कालविचारः, नैमित्तिकप्रलयः, प्राकृतप्रलयः, भगवतः पारमार्थिकस्वरूपं, ब्रह्मयोगः, शिष्यपरम्परा च अत्र प्रस्तुता अस्ति । अन्ते उपसंहारः कृतः अस्ति ।

व्याख्यानानि

अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।

प्रसिद्धश्लोकाः

वेदविषयसम्बद्धाः

      ‘एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम्’ ६।८।१२
      ‘नाहो न रात्रिर्ननभो न भूमिः नासीत्तमो ज्योतिरभूच्च नान्यत्’१।२।२३

राष्ट्रभक्तिप्रचोदकाः

      अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
      कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
      गायन्ति देवाः किल गीतकानि
      धन्यास्तु ते भारतभूमिभागे ।
      स्वर्गापवर्गास्पदमार्गभूते
      भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २।३।२३,२४
विष्णुपुराणम् 
लक्ष्मीनारायणः, हलेबीडु, कर्णाटकम्.

रमणीयश्लोकाः

शरद्वर्णनम्

      मयूरा मौनमातस्थुः परित्यक्तमदा वने ।
      असारतां परिज्ञाय संसारस्येव योगिनः ॥
      उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
      तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥
      तारका विमले व्योम्नि रराजाखण्डमण्डलः ।
      चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥
      तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
      तदप्राप्तिमहादुःखविलीनाशेषपातका ॥
      चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
      निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ५।१३।२१,२२

नीतिश्लोकाः

      या दुस्त्यजा दुर्मतिभिः या न जीर्यतिजीर्यतः ।
      तां तृष्णां सन्त्य्जेत् प्राज्ञः सुखेनैवाभिपुर्यते ॥
      जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ते जीर्यतः ।
      धनाशा जीविताशा च जीर्यतोपि न जीर्यतः ॥ ४.१०.२६,२७

बाह्यसम्पर्कतन्तु

Tags:

विष्णुपुराणम् भाषाशैलीविष्णुपुराणम् विषयविभागःविष्णुपुराणम् व्याख्यानानिविष्णुपुराणम् प्रसिद्धश्लोकाःविष्णुपुराणम् बाह्यसम्पर्कतन्तुविष्णुपुराणम्कृष्णःजडभरतःध्रुवःपुराणम्पुराणलक्षणम्प्रह्लादःमनुःमन्वन्तरम्ययातिःरामःश्राद्धम्संस्काराः

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयदर्शनशास्त्रम्वार्तकीतत्त्वज्ञानम्स्त्रीत्रपुसचिन तेण्डुलकर१६१५आकाशवाणी(AIR)फाल्गुनमासः१२३०ब्रूनैयवःचीनदेशः०४. ज्ञानकर्मसंन्यासयोगःअलङ्कारशास्त्रस्य सम्प्रदायाःजूननार्थ डेकोटागौतमबुद्धःनेपालदेशःहरीतकीतन्वी१७३९सिरियापुरुषार्थःनवम्बर ११अव्यक्ताद्व्यक्तयः सर्वाः...लेसोथोप्लावनम्नादिर-शाहःयदा यदा हि धर्मस्य...लाला लाजपत रायअण्डोरा१९ अगस्तअण्टीग्वालाओस४ जुलाईअलङ्कारसम्प्रदायःचरकसंहिता१७३०२५ सितम्बरपलाण्डुःमलेशियानलःकालिदासस्य उपमाप्रसक्तिःपाराशरस्मृतिःप्रकरणम् (दशरूपकम्)अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याउपसर्गाःए आर् रहमान्वाजैनदर्शनम्वेदव्यासःविलियम ३ (इंगलैंड)यवद्वीप१८१४अन्तरतारकीयमाध्यमम्नाटकम् (रूपकम्)वेदः१८९५संस्कृतसाहित्यशास्त्रम्यो यो यां यां तनुं भक्तः...इतालवीभाषाअशास्त्रविहितं घोरं...कर्णःआङ्ग्लभाषादर्शन् रङ्गनाथन्शब्दःविपाशा४५४🡆 More