Wiki संस्कृतम्

मान्तस्थुर्नो अरातयः ॥ अस्मासु विद्यमाना कृपणता विनष्टा भवतु । -ऋग्वेदः १०-५७-१

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
मुख्यपृष्ठम्

माण्डूक्योपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते माण्डूक्योपनिषत् (Mandukyopanishat)। इयम् उपनिषत् अथर्ववेदे अन्तर्भवति। अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते। क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः। अतः तस्य उपव्याख्यानम् तन्नाम ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते। माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति। ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते। तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते। अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः। आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
सप्त स्वराः के ?
  • षड्जः
  • ऋषभः
  • गान्धारः
  • मध्यमः
  • पञ्चमः
  • धैवतः
  • निषादः

अयं च श्लोक: -

        निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः ।
        पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥



आधुनिकलेखः
आधुनिकाः लेखाः
हॉकी-क्रीडायाः मुख्यकेन्द्रम्
हॉकी-क्रीडायाः मुख्यकेन्द्रम्

ध्यानचन्द इत्यस्य मूख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत्। तस्य गतिः अश्व इव आसीत्। तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म। सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत्। तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत्। यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत। सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत्। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥


अन्येषु जनेषु परिवर्तनम् आनेतुं ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते। किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते। स्वभावस्य परिवर्तनं तथा सुकरं न। यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति।


सहपरियोजनाः

🔥 Trending searches on Wiki संस्कृतम्:

२९ मई३६मारिषस्५३३न्‍यू यॉर्क्दूरदर्शनम्१८ अगस्तरुद्रतालःछत्रपति शिवाजीबुल्गारियाउरुग्वाय११११ऋग्वेदःबाक्सामण्डलम्ब्जून १०श्येनःजीवाणुःमीमांसामहाकाव्यम्भट्टिःप्रजातन्त्रम्भारतेश्वरः पृथ्वीराजः३७१विश्व रेड्क्रास दिनम्वाल्ट डिज्नीप्रभासंयोगःसाओ पाओलोसङ्गीतम्कलिङ्गफलम्२७ अक्तूबरवीर बन्दा वैरागीसांख्ययोगःनेपोलियन बोनापार्ट१४५६शल्यचिकित्सामार्जालःएन१७६९२८७कृषिःइरीट्रियाहिन्द-आर्यभाषाःअल्लाह्४३१जी२०लास एंजलसकेनडाउपनिषत्सु योगःवेदान्तदेशिकः२९ जुलाईकाव्यादर्शः१३२९विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)१८६७भूगोलम्संस्काराःएस्वातीनीव्याकरणम्१६०९चम्पूरामायणम्संस्कृतव्याकरणपरम्पराव्यवसायः२८ अप्रैलटंजानियाऐतरेयोपनिषत्१६ जनवरी३० मईशुक्रःइण्डोनेशियापुरातत्त्वशास्त्रम्१५५२🡆 More