तन्वी

तन्वी।

प्रतिचरणम् अक्षरसङ्ख्या 24

भूतमुनीनैर्यतिरिह भतना: स्भौ भनयाश्च यदि भवति तन्वी। केदारभट्टकृत- वृत्तरत्नाकर:३.१०६

ऽ।। ऽऽ। ।।। ।।ऽ ऽ।। ऽ।। ।।। ।ऽऽ

भ त न स भ भ न य ।

यति: पञ्चभि: सप्तभि: द्वादशभि:च।

उदाहरणम् - धर्मविलोपो जगति यदि भवेत्पुष्टमधर्ममतमपि च काले
ह्यात्मवशस्य स्वयमवतरणं यद्यपि जननमरणरहितोऽहम् ।
साधुसुरक्षां खलदलदलनं सुस्थिरधर्मपदमपि च कर्तुं
जन्म च दिव्यं मम कृतिमपि यो वेत्ति स जन्ममरणभयमुक्त:॥

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वेल्लूरुमण्डलम्टेनिस्-क्रीडाउदित नारायण२८१६७२अनुबन्धचतुष्टयम्धारणासुभाषितरत्नभाण्डागारम्किरातार्जुनीयम्क्यूबाप्राचीनभौतशास्त्रम्निघण्टुएडवर्ड ७स्पैनिशभाषामहाराष्ट्रराज्यम्धूमलःथ्यालियममईकोरियालिभाषाजर्मनभाषानाट्यशास्त्रम् (ग्रन्थः)भगवद्गीताअधिगमःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याजार्ज बैरन१०५६स्वप्नवासवदत्तम्विष्णु प्रभाकरब्८ अगस्तदैवतकाण्डम्परिवहनम्केरळराज्यम्कालिदासःमनुष्यःअधिवर्षम्रूपकसाहित्यम्भर्तृहरिःशुक्लरास्याभारतम्वायु परिवहनझांसी लक्ष्मीबाईभरतः (नाट्यशास्त्रप्रणेता)जन्तवःगयाना२ अगस्तयोगःमहाभारतम्आदिशङ्कराचार्यःश्रीसोमनाथसंस्कृतविश्वविद्यालयःपारदःहिन्द-ईरानीयभाषाःगुरुमुखीलिपिःअक्तूबर ११कामःश्रीशङ्कराचार्यसंस्कृतसर्वकलाशाला२६६८०३१ दिसम्बरतत्त्वम् (दर्शनशास्त्रे)लातिनीभाषामहीधरःमलेशियासंस्कृतसाहित्यशास्त्रम्वर्मांटआहारः२०१२प्रदूषणम्कोस्टा रीका🡆 More