ब्

अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य तृतीयः वर्णः । ।कादयो मावसानाः स्पर्शाः । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ब्
ब् कारः
उच्चारणम्

नानार्थाः

“बकारो वरुणः प्रोक्तो कलशे बः फलेऽपि च। वक्षः स्थले च बः प्रोक्तो गदायां समुदाहृतः” – एकाक्षरकोशः

  1. वरुणः
  2. कलशः
  3. फलम्
  4. वक्षस्स्थलम्
  5. गदा

“बः कुम्भे वरुणे बिन्दौ विकल्पे च गुरौ मदे। विभूतिकारे कलहे पक्षे गर्भे च पर्वणि”- नानार्थरत्नावलिः

  1. बिन्दुः
  2. विकल्पः
  3. गुरुः
  4. मदः
  5. कलहः
  6. पक्षः
  7. गर्भः
  8. पर्वम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

स्त्रीशिक्षणम्मातृगया (सिद्धपुरम्)प्रजहाति यदा कामान्...शिश्नम्ब्रह्मसूत्रभाष्यम्श्रीहर्षः७९५भारतस्य सूर्यमन्दिराणि१७८५मुनिःएस् एम् कृष्णाशिल्पशास्त्रम्१५३६सुभद्रा कुमारी चौहानदर्शनानिऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)६८६अम्बेडकरनगरमण्डलम्३२रविवासरःरिच्मन्ड्श्रद्धात्रयविभागयोगःविक्टोरिया१०४५तर्जनीमाहेश्वरसूत्राणि१६०९यथा प्रकाशयत्येकः...३२२न्‍यू जर्सीनीरज चोपडाकर्णाटकराज्यम्होलीपर्वबि.आर्.अम्बेड्करःदुर्गोष्ठ्याः सिद्धान्तःअभिनन्दननाथः१२०९२७०८२३वैदिकवाङ्गमये पाश्चात्यानां योगदानम्०४. ज्ञानकर्मसंन्यासयोगः११३यदा यदा हि धर्मस्य...७४६Delhi१५१८५२५गूगल् अर्त्चन्दनम्महाकाव्यम्८०९मई३२०पी टी उषाकाचार् मण्डलम्क्रिस्टियन् हुगेन्स्मुख्यपृष्ठम्स्केटिङ्ग्विक्रमोर्वशीयम्६५२इस्रेलम्चार्वाकदर्शनम्सान्तालीभाषाप्रतिभा पाटिलमुर्सियाकराची🡆 More