व्

अस्य उच्चारणस्थानं दन्तोष्ठं अस्ति । एषः अवर्गीयव्यञ्जनस्य चतुर्थः वर्णः । वर्णमालायां एकविंशः व्यञ्जनवर्णः।एषः अल्पप्राणवर्णः।”यरलवा अन्तस्थाः।वकारस्य दन्तोष्ठम्वर्गाणां प्रथमतृतीययमौ यरलावाश्चाल्पप्राणाः-सि० कौ

व्
व् कारः
उच्चारणम्
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्

नानार्थाः

"वः सान्त्वने च वाते च वरुणे च निगद्यते" - मेदिनीकोशः

  1. वायुः
  2. वरुणः
  3. सान्त्वनम्
  4. संयमः
  5. मन्मथः,वा(गतिगन्धनयोः)"घञ्" (३-३-१८)।
  6. कल्याणम्
  7. वरुणस्य गृहम्
  8. सरोजम्
  9. वरुणः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नागानन्दम्१५९८दमण दीव चUnited States of Americaरविवासरःरुथेनियमशिलालेखः१५६५वार्त्तापत्रम्१७७९अर्बियम२८४योगस्थः कुरु कर्माणि...सामाजिकस्वास्थ्यम्बृहद्देवताभारविःश्रीहर्षः११७२मध्यमव्यायोगःतृतीयपानिपतयुद्धम्द्वैतदर्शनम्चार्वाकदर्शनम्४१७माजुलीद्वीपःसङ्गणकम्१८३४०८. अक्षरब्रह्मयोगःआर्याछन्दःकबड्डिक्रीडा१२०९८८५मालतीमाधवम्८७५२३३वायुमालिन्यम्८२३मेघदूतम्विक्रमोर्वशीयम्स्त्रीसुभद्रा कुमारी चौहान५ फरवरीभगत सिंहमदनमोहन मालवीयसंस्कृत भारतीमुर्सिया१४१९८१९ज्ञानकर्मसंन्यासयोगःकैम्ब्रिज विश्वविद्यालयमीनाक्षीसान्तालीभाषाआङ्ग्लभाषा२८ दिसम्बर७००१५०७१०७६भगवद्गीताकर्णाटकराज्यम्विकिसूक्तिः१७४१२३२७०१द टाइम्स ओफ इण्डियाफ्रान्सदेशः१४४६कुमारसम्भवम्५२५मन्दाक्रान्ताछन्दःभारतीयभूसेनातापीमण्डलम्घानाउर्वारुकम्🡆 More