घ्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य चतुर्थः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
घ्
घ् कारः
उच्चारणम्

नानार्थाः

“घो घर्घरे च घण्टायां काञ्चिकाघातयोरपि” – मेदिनीकोशः

  1. घण्टा
  2. नूपुरस्य शब्दः
  3. ताडनम्

Tags:

कण्ठः

🔥 Trending searches on Wiki संस्कृतम्:

निघण्टुःकोलोराडो स्प्रिंग्स्अयः२२ अगस्तचाणक्यःहरेणुःमन्दारिनभाषाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याद्वादशज्योतिर्लिङ्गानि१४६८मत्स्यसाम्राज्यम्अर्थशास्त्रम् (शास्त्रम्)ऐतरेयब्राह्मणम्लखनौआन्ध्रप्रदेशराज्यम्कलियुगम्आङ्ग्लभाषाअल्बेनिया१३८५रमणमहर्षिःदूरदर्शनम्पादकन्दुकक्रीडा२२ मार्चआत्मनेफेरतितिऐतरेयोपनिषत्९ दिसम्बरमाल्टाअङ्गोलाउपसर्गाःछन्दःब्रह्मसूत्राणिआग्नेयभाषाःमार्टिन स्कोर्सेसेएल्फ़्रेड हिचकॉककुन्तकःकालमेघःविलियम वर्ड्सवर्थअधिवर्षम्अण्डमाननिकोबारद्वीपसमूहःकुरआन्भारतम्मलयाळलिपिःमईलातिनीभाषाटेनिस्-क्रीडाहैयान् चक्रवातः५ अक्तूबरमनुष्यःयवाग्रजःविष्णुतत्त्वनिर्णयःमलेशियामार्टिन लूथरभारतेश्वरः पृथ्वीराजःयवनदेशःविकिपीडियासङ्गीतम्सबाधधावनम्शुक्लरास्या७८९बोलिवियावार्सासोडियमकालिफोर्नियाअन्नप्राशनसंस्कारःविद्युत्रामःचैतन्यः महाप्रभुःकर्णवेधसंस्कारःपतञ्जलिःमिशेल फूकोभट्टोजिदीक्षितःलवणम्दन्तपालीनव रसाः🡆 More