अयः

फलकम्:ज्ञानसन्दूक तत्व

विधाः

अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।

मुण्डम्

मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१४०७७७६१२७८१७०७६६रससम्प्रदायःप्रीतम कोटालतस्य सञ्जनयन् हर्षं...८१७१७७९विपाशादक्षिणकोरियाभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)११९९कलिङ्गयुद्धम्२९६१३६४जम्बूवृक्षःपीत११५४अभिज्ञानशाकुन्तलम्युनिकोडलकाराःवेदाविनाशिनं नित्यं...षष्ठीजार्ज २११०७मोहिनीयाट्टम्एल-साल्वाडोरचीनदेशःभगवद्गीताकटिःमाधवः५५७१३६३संस्कृतवाङ्मयम्६७९तरुमानगरम्सुवर्णम्गर्भधारणम्१८५भरतः (नाट्यशास्त्रप्रणेता)पतञ्जलिःसेवील्लपृथ्वी४६८पर्यटनम्भारविःविकिपीडिया७६११४३८४८८वसन्तःन्‍यू जर्सीजडभरतःकालिदासस्य उपमाप्रसक्तिः९७१११२३३आर्षसाहित्यम्रक्षाबन्धनम्इन्द्रियाणां हि चरतां...अर्थः४ जूनकुमारसम्भवम्उपपुराणानिक्११७४८२०यजुर्वेदः१०५३जुलाई १९🡆 More