एषः दीर्घः स्वरः। स्वरवर्णेषु दशमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठतालु अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ए
ए कारः
उच्चारणम्

नानार्थाः

“एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ। व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे॥“ – नानार्थरत्नमाला

  1. तेजः
  2. जलम्
  3. रात्रिः
  4. हर्म्योदरम्
  5. विष्णुः
  6. आकाशः
  7. एकादश(एकादश संख्यायां)
  8. प्राथःकालः
  9. मणिकुट्टिमः( रत्नवेदिका )

“ए स्मृतावप्यसूयानुकम्पामन्त्रणहूतिषु” - मेदिनीकोशः

  1. स्मृतिः
  2. असूया
  3. दया
  4. संबोधनम्
  5. आह्वानम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)महाद्वीपाःएस्टाटिन१९९विश्वनाथःभारतस्य भाषाःभारतस्य इतिहासःज्ञानी जैल सिंहदुर्गोष्ठ्याः सिद्धान्तःमाजुलीद्वीपःपाकिस्थानस्य प्रशासनिकविभागाः१५६५१४६९आनन्दवर्धनः६५२नेपालभाषा१०३४१५९८होलीपर्वहेमा मालिनीज्ञानम्बोत्सवाना९६४योगःश्रद्धात्रयविभागयोगः१६०९वैदिकी संस्कृतिःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचीमईविद्याभूषणः (सङ्गीतकारः)कुस्तुम्बरीकैम्ब्रिज विश्वविद्यालयतमिळनाडुराज्यम्मध्वाचार्यःवाराणसी८७४०४. ज्ञानकर्मसंन्यासयोगःचक्रम् (योगशास्त्रम्)भारतीयवायुसेनासरस्‍वती नदीअहिंसा समता तुष्टिः...३७३वात्स्यायनःसंस्कृतविकिपीडियासुकर्णोबहामासवेदानां सामवेदोऽस्मि...८२सलमान रश्दीब्रह्मसूत्रभाष्यम्५२५मन्दाक्रान्ताछन्दःयमःकदलीफलम्जलमालिन्यम्मल्लिकार्जुनःदशकुमारचरितम्मुद्राराक्षसम्शिलालेखःज्ञानकर्मसंन्यासयोगःपञ्चचामरम्मनुस्मृतिःअर्जुनः१५३६वालीबाल्-क्रीडान्‍यू जर्सी८७५नागानन्दम्शुकसप्ततिःकृष्णःकिङ्ग्स् ११ पञ्जाबःमार्कण्डेयःयथा प्रकाशयत्येकः...१७७९दर्शनानि🡆 More