संस्कृतविकिपीडिया

संस्कृतविकिपीडिया विकिमीडिया फाउन्डेशन् पोषितः संस्कृतविश्वकोशोऽस्ति। अस्यैकादशसहस्राः लेखाः स्वयंसेवकैः आलिखिताः सन्ति । संस्कृतविकिपीडियायाः आरम्भः २००३तमे वर्षे जातः । संस्कृतविकिपीडियायां विषयसंवर्धनकार्यं २०११तमस्य वर्षस्य मे मासे संस्कृतभारत्या प्रकल्परूपेण स्वीकृतम् । कार्यकर्तृगणस्य सक्रिययोगदानेन लेखानां संवर्धने द्रुतगतिः प्राप्ता ।

संस्कृतविकिपीडिया
संस्कृतविकिपीडिया
संस्कृतविकिपीडियायाः प्रतीकचिह्नम्
Screenshot
जनवरी २००५ तमवर्षस्य स्थित्यनुसारं संस्कृतविकिपीडियायाः मुखपृष्ठस्य चित्रम्
जालपृष्ठम् sa.wikipedia.org
घोषवाक्यम् स्वतन्त्रविश्वकोशः
(मुक्तज्ञानकोशः)
वाणिज्यिक? Charitable
प्रकारः अन्तरजालीय-विश्वकोश-परियोजना
पञ्जीकरणम् वैकल्पिकम्
उपलभ्यमाना भाषा(ः) संस्कृतम्
सत्त्वाधीकारः Creative Commons Attribution/
Share-Alike 3.0
(most text also dual-licensed under GFDL)
Media licensing varies
स्वामी विकिमीडिया फाउन्डेशन्
निर्माता संस्कृतविकिसमुदायः
प्रकाशनम् डिसेम्बर् २००३
वर्तमानस्थितिः आन्तर्जालस्थितम्

बाह्यसम्पर्कतन्तुः

Tags:

संस्कृत भारती

🔥 Trending searches on Wiki संस्कृतम्:

विकिस्रोतःव्याकरणम्पारदः३२१ जुलाईपुत्रःसिद्धराज जयसिंहइण्डोनेशियाधनम्माधवीकाव्यविभागाःजनवरी २न हि कश्चित्क्षणमपि...मेलबॉर्नऋतवःयोगःझान्सीभाषाविज्ञानम्कालिदासःसूरा अल-इखलासलिबियातत्पुरुषसमासःबाणभट्टःमृच्छकटिकम्२०१५१६९२संशोधनस्य प्रयोजनानि१६५४मन्त्रःक्लव्डी ईदर्लीफेस्बुक्१८५३मान्ट्पेलियर्, वर्मान्ट्वाल्मीकिःजैनधर्मः१४०सायप्रसमनुःसितम्बरडे माय्नेसावित्रीबाई फुले२०११जेक् रिपब्लिक्पक्षिणःधारणास्वप्नवासवदत्तम्यज्ञःजे साई दीपकनेपालीसाहित्यस्य कालविभाजनम्सितम्बर २११२ फरवरीकर्मण्येवाधिकारस्ते...अथ योगानुशासनम् (योगसूत्रम्)१५३८आत्मबहामासउपमालङ्कारःनव रसाःचाणक्यःजी२०संस्कृतवाङ्मयम्मोहम्मद रफीविश्वकोशःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)नदीकलिङ्गद्वीपःतुर्कीमङ्गलवासरःभट्ट मथुरानाथशास्त्रीमिका अल्टोला१८६९मदर् तेरेसा८२५भारतस्य इतिहासःअलङ्काराः🡆 More