फेस्बुक्: सामाजिक सञ्जाल

फेस्बुक् इति नाम्ना काचित् सामाजिकजालकर्मसेवा विद्यते। एतस्य विमोचनं २००४ तमस्य वर्षस्य फरवरीमासे अभवत्। एतस्य स्वामित्वं सञ्चालनं च फेस्बुक्, इति निगमितेन क्रियते।, फेस्बुक् इत्यस्मिन् एकार्बुदाधिकाः सदस्याः सन्ति। तेषां च अर्द्धाधिकाः फेस्बुक् इत्यस्य प्रयोगं जङ्गमोपकरणे कुर्वन्ति। जालस्थलस्य प्रयोगात् पूर्वे प्रयोक्त्रा पञ्जीकरणं करणीयं भवति। ततः पश्चात् ते स्वकीयं वैयक्तिकं वृत्तं निर्मातुं शक्नुवन्ति। अन्यान् च सदस्यान् मित्रत्वेन योजयितुं शक्नुवन्ति, परस्परं च सन्देशानां विनिमयं कर्त्तुं शक्नुवन्ति। तेषु च सन्देशेषु स्वचालिताः सूचनाः अपि भवन्ति । अपरञ्च, सदस्याः सामान्याभिरुचिकान् समूहान् अपि प्रवेशितुं शक्नुवन्ति, तेषां च व्यवस्थापनं कार्यस्थलं, विद्यालयं, महाविद्यालयं अन्यं गुणं वाऽऽधृत्य भवति। अपि च सदस्याः स्वमित्राणि कार्यस्थलाज्जनाः अथवा घनिष्ठमित्राणि इति वर्गेषु अपि व्यवस्थापयितुं शक्नुवन्ति। अद्य दिने फेस्बुक इति माध्यमेन व्यापारमपि कर्तुं शक्नुवन्ति ।

फेस्बुक् (Facebook)
फेस्बुक्: टीकाः, सन्दर्भाः, अधिकं पठनम्
Screenshot
फेस्बुक् इत्यस्य गृहपृष्ठस्य पटलचित्रम्
जालपृष्ठम् facebook.com
प्रकारः सामाजिकजालकर्मसेवा
पञ्जीकरणम् आवश्यकम्
उपलभ्यमाना भाषा(ः) बहुभाषात्मकम् (70)
पञ्जीकृत
व्यवहारकारीणः
एकार्बुदाधिकम् (active October 2012)
लिखितरूपं C++ तथा च PHP
स्वामी फेस्बुक्, निगमितम्
निर्माता
  • Mark Zuckerberg
  • Eduardo Saverin
  • Andrew McCollum
  • Dustin Moskovitz
  • Chris Hughes
प्रकाशनम्  4, 2004 (2004-02-04)
राजस्वः increase $5.1 billion (2012)
एलेक्सा रैङ्क् increase 2 (February 2013)
वर्तमानस्थितिः Active
फेस्बुक्: टीकाः, सन्दर्भाः, अधिकं पठनम्
Facebook on the Ad-tech 2010

फेस्बुक् इत्यस्य संस्थापना मार्क-जुकरबर्गः स्वकीयैः महाविद्यालयीयैः सकक्षकैः सह कृतवान्। ते च - एडवर्डो-सेवरिन्, एन्ड्र्यू-मैक्कोलम्, डस्टिन्-मोस्कोविट्ज्, तथा च क्रिस्-ह्यूग्स् इति।

टीकाः

सन्दर्भाः

बाह्यानुबन्धाः

फलकम्:Spoken Wikipedia

Tags:

फेस्बुक् टीकाःफेस्बुक् सन्दर्भाःफेस्बुक् अधिकं पठनम्फेस्बुक् बाह्यानुबन्धाःफेस्बुक्

🔥 Trending searches on Wiki संस्कृतम्:

१९४अधिगमःसमन्वयाध्यायःनाटकपरिभाषासुकर्णोस्त्रीवैदिकवाङ्गमये पाश्चात्यानां योगदानम्१४६९हेमा मालिनीभारतीयभूसेनाऋचेयुःरामायण२८४दमण दीव चरावणः४१७संसदंमनुस्मृतिःभौतिकीकराची१५३६१२ फरवरी१५०७बन्कुरहठप्रदीपिकागोकर्णम्आङ्ग्लभाषारिच्मन्ड्संयुक्तराष्ट्रसङ्घः७९२भगत सिंह८८५५ फरवरी०४. ज्ञानकर्मसंन्यासयोगःकोडैक्यानल्९३१३२९कालिदासःदेवनागरीअमरकोशःयथा प्रकाशयत्येकः...१२१९रजतम्वि के गोकाकबाणभट्टःएडवर्ड ७ज्ञानम्भाषाकुटुम्बानां सूचिःइस्रेलम्काव्यालङ्कारः (भामहविरचितः)रामायणम्१६कैरीमिनतिकर्णाटकम्रामानुजाचार्यःउत्तररामचरितम्अभयं सत्त्वसंशुद्धिः...2.42 सन्तोषादनुत्तमः सुखलाभःबोत्सवाना७६११४३४निरुक्तम्घानाभारविःब्रह्मैव जीव-जगत्-ईश्वराः१७८५नेमिनाथः७४९वार्त्तापत्रम्३३५विलियम ए फोलर🡆 More