यथा प्रकाशयत्येकः...

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

श्लोकः

यथा प्रकाशयत्येकः... 
गीतोपदेशः
    यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
    क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

पदच्छेदः

यथा प्रकाशयति एकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

अन्वयः

भारत ! एकः रविः कृत्स्नम् इमं लोकं यथा प्रकाशयति तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।

शब्दार्थः

    कृत्स्नम् = समस्तम्
    लोकम् = भुवनम्
    क्षेत्री = परमात्मा
    क्षेत्रम् = शरीरम्
    प्रकाशयति = दीपयति ।

अर्थः

अर्जुन ! यथा एकः रविः जगद्गतानि नानाविधानि वस्तूनि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति तथा अयम् आत्मा अपि नानाविधानि शरीराणि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

यथा प्रकाशयत्येकः... श्लोकःयथा प्रकाशयत्येकः... पदच्छेदःयथा प्रकाशयत्येकः... अन्वयःयथा प्रकाशयत्येकः... शब्दार्थःयथा प्रकाशयत्येकः... अर्थःयथा प्रकाशयत्येकः... सम्बद्धसम्पर्कतन्तुःयथा प्रकाशयत्येकः... सम्बद्धाः लेखाःयथा प्रकाशयत्येकः...

🔥 Trending searches on Wiki संस्कृतम्:

२२ अगस्त३१ मार्च२९ दिसम्बर१९४१२ सितम्बर१०००अगस्त २९११३७७५८४३जुलाई १४फ्रान्सदेशः३०७वेदव्यासःतत्त्वज्ञानम्१७०४दशरूपकम् (ग्रन्थः)८३७मुष्टिकाताडनक्रीडा१३९१जनवरी १९पुराणलक्षणम्११ सितम्बरअगस्त १८सुनीता विलियम्स्१४५१२५ नवम्बर८ दिसम्बरमीराबाईस्वामी अखण्डानन्द सरस्वती४६६जुलाई ९मुख्यपृष्ठम्१० अप्रैलनवम्बर ११स्याम्सङ्ग्अप्रैल ३०२६८दिसम्बर ३१२६५११३२११४७दिसम्बर २५एस्टोनियाचीनदेशः५०९मई ६परिवहनम्५००१ सितम्बर१९ मार्च१२ मई१ अक्तूबरअगस्त १५६६२मार्च ९निरुक्तम्मार्च २१संस्कृत भाषा१८०७५ दिसम्बर९८८२८ जुलाई१४७६स्वामी विवेकानन्दः८ जनवरीसितम्बर २१४८४१२०८०६२१३१८३३२ मार्चशिरोमणि अकालीदलम्१ जून🡆 More