इण्डोनेशिया

इण्डोनेशिया (बहासा इण्डोनेशिया: Indonesia), आधिकारिकरूपेण इण्डोनेशिया गणराज्यं (Republik Indonesia), सिन्धु-प्रशान्तमहासागरयोः मध्ये, आग्नेयजम्बुद्वीपे ओशीनियामहाद्वीपे च, भारतस्य दक्षिणपूर्वदिशि स्थित: कश्चन देश: अस्ति । अस्मिन् १७,००० तः अधिकाः द्वीपाः सन्ति, येषु सुमात्रा, यव (जावा), सुलावेसी, वरुणद्वीपस्य, नवगिनीद्वीपस्य च केचन अंशाः अपि सन्ति । इण्डोनेशिया विश्वस्य बृहत्तमः द्वीपदेशः, क्षेत्रानुसारं १४ तमः बृहत्तमः देशः अस्ति 19,04,569 वर्ग किलोमीटर (7,35,358 वर्ग मील) क्षेत्रफलयुक्तः । प्रायः २७ कोटिः (270 मिलियन्) जनानां सह इण्डोनेशिया विश्वस्य चतुर्थः सर्वाधिकजनसङ्ख्यायुक्तः देशः, मुस्लिमबहुलतमः देशः एव च अस्ति । यव (जावा) विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तः द्वीपः इति कारणतः देशस्य जनसङ्ख्यायाः अर्धाधिकाः जनाः निवसन्ति ।

Republik Indonesia  (Indonesian)
रिपब्लिक् इण्डोनेशिया

इण्डोनेशिया गणराज्यम्
इण्डोनेशिया राष्ट्रध्वजः इण्डोनेशिया राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: Bhinneka Tunggal Ika  (language?)
बिन्नेक तुङ्ग्गल् इक
"भिन्नतायाम् एकता"
राष्ट्रियविचारधारा- पञ्चशीलाः
राष्ट्रगीतम्: Indonesia Raya
इण्डोनेशिया राया
"महान् इण्डोनेशिया"

Location of इण्डोनेशिया
Location of इण्डोनेशिया

राजधानी तरुमानगरं (जकार्ता)
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् जकार्ता
देशीयता इण्डोनेशियन
व्यावहारिकभाषा(ः) इण्डोनेशियाभाषा
प्रादेशिकभाषा(ः) 700 तः अधिकाः भाषाः
राष्ट्रीयभाषा(ः) इण्डोनेशियाभाषा
सर्वकारः एकात्मक अध्यक्षीय गणतन्त्रम्
 - राष्ट्रपतिः जोको विडोडो
 - उपराष्ट्रपतिः मारुन् अमीन्
 - सदनाध्यक्षः पून् महारानी
 - मुख्यन्यायाधीशः मुहम्मद् स्यारीफूद्दीन्
विधानसभा जनपरामर्शसभा (एमपीआर)
 - ज्येष्ठसदनम् क्षेत्रीयप्रतिनिधिपरिषद् (डीपीडी)
 - कनिष्ठसदनम् जनप्रतिनिधिपरिषद् (डीपीआर)
स्वतन्त्रता नेदर्लेण्ड, जापान च तः 
 - प्रख्यापितम् 17 अगस्त 1945 
 - अभिज्ञानम् 27 दिसम्बर 1949 
विस्तीर्णम्  
 - आविस्तीर्णम् 19,04,569 कि.मी2  (14मी)
  7,35,358 मैल्2 
 - जलम् (%) 4.85
जनसङ्ख्या  
 - 2021स्य माकिम् 27,38,79,750 ([[विविध देशानां जनसङ्ख्या|]])
 - 2020स्य जनगणतिः 27,02,03,917 (4थी)
 - सान्द्रता 141/कि.मी2(88तमम्)
365/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $3.995 ट्रिलियन् (7मी)
 - प्रत्येकस्य आयः increase $14,535 (96तमम्)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $1.289 ट्रिलियन् (17मी)
 - प्रत्येकस्य आयः increase $4,691 (104तमम्)
Gini(2019) 38.2 ()
मानवसंसाधन
सूची
(2019)
0.718 ()(107तमम्)
मुद्रा इण्डोनेशिया रुपिया (Rp) (IDR)
कालमानः विविधाः (UTC+7 तः +9 पर्यन्तम्)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .id
दूरवाणीसङ्केतः ++62

इण्डोनेशिया निर्वाचितं विधानमण्डलं युक्तं अध्यक्षीय गणराज्यम् अस्ति । अस्य ३४ प्रदेशाः सन्ति, तेषु पञ्चसु विशेषाधिकारः अस्ति । देशस्य राजधानी तरुमानगरं (जकार्ता) विश्वस्य द्वितीयः सर्वाधिकजनसङ्ख्यायुक्तः नगरीयक्षेत्रः अस्ति । इण्डोनेशियादेशे पापुआ नवगिनी, पूर्वतिमोर, मलेशियादेशस्य पूर्वभागः इत्यनेन सह भूमिसीमाः सन्ति, सिङ्गापुर, चम्पादेशः (वियतनाम), थैलेण्ड्, कलिङ्गद्वीपः (फिलीपीन्स), आस्ट्रेलिया, पलाउ, भारतम् (अण्डमाननिकोबारद्वीपसमूहः) इत्यनेन सह समुद्रीयसीमाः अपि सन्ति ।

चित्र

प्राचीनराजवंशाः

  • श्रीविजय-राजवंशः
  • शैलेन्द्र-राजवंशः
  • सञ्जय-राजवंशः
  • माताराम-राजवंशः
  • केदिरि-राजवंशः
  • सिंहश्री
  • मजापहित-साम्राज्यम्

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

इण्डोनेशिया चित्रइण्डोनेशिया प्राचीनराजवंशाःइण्डोनेशिया सम्बद्धाः लेखाःइण्डोनेशिया सन्दर्भाःइण्डोनेशियाआग्नेयजम्बुद्वीपःओशीनियाप्रशान्तमहासागरःभारतम्यवद्वीपहिन्दुमहासागरः

🔥 Trending searches on Wiki संस्कृतम्:

कराचीहनुमान् चालीसा१८२समय रैनासस्यानि१८२२सूर्यईश्वरःन हि कश्चित्क्षणमपि...अगस्त २३रवीन्द्रनाथ ठाकुरज्ञानविज्ञानयोगःवाशिङ्टन्महाभारतम्कफः८९३एरण्डतैलम्वेस्‍ट वर्जिनियाभारतीयसंस्कृतिःयमुनानदीपृथ्वीवारेसे१४६६हिन्दुस्थानिशास्त्रीयसङ्गीतम्देवनागरी लेखनार्थॆ किं कर्त्तव्यम्बाहुअञ्‍जलि एला मेनन७९२ जनवरीचिक्क विर राजेन्द्र१२५२माधुर्यम्जुलाई १५सहसान्यायदर्शनम्उत्तररामचरितम्अफगानिस्थानम्२३ मईसङ्गीतम्चीनदेशःशुकःजार्डन्-नदीअरावलीमेडलिन् स्लेड्६ अक्तूबर५०८सूर्यः२२ जूनश्वेदव्यासःमोहम्मद रफीगोण्डीभाषामध्यमासर्वमेतदृतं मन्ये...वेणीसंहारम्बैठा बैलक्रीडाग्रेगोरी-कालगणनाखलु१५४०कलिङ्गद्वीपःजुलाई ७रीतिसम्प्रदायः🡆 More