२०१५

जनवरी

  • १ जनवरी – प्लानिंग-कमिशन् इत्याख्यस्य भारतसर्वकारीयविभागस्य स्थाने नीति-आयोगः इत्याख्यस्य नवीनविभागस्य स्थापना अभवत् ।
  • २ – ३ जनवरी – ज्ञानसङ्गमः (Gyan Sangam) इत्याख्यः कार्यक्रमः पुणे-महानगरे आयोजितः । तस्मिन् दिनद्वयात्मके कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी, वित्तमन्त्री अरुण जेटली, रिझर्व बैङ्क ऑफ इण्डिया इत्यस्य कोषागारस्य राज्यपालः रघुराम राजन्, विभिन्नानां वित्तीयसंस्थानां अध्यक्षाः च उपस्थिताः ।
  • ८ – ९ जनवरी – गुजरातराज्यस्य गान्धिनगरे वार्षिक-प्रवासिभारतीयदिवसस्य सम्मेलनम् अभवत् ।
  • १३ जनवरी – उत्तरप्रदेशराज्यस्य मलीहाबाद-नगरे विकृतमदिरायाः पानेन ३२ जनाः मृताः ।
  • २६ जनवरी – भारतीयैः भारतीयगणतन्त्रोत्सवः आचरितः । तस्मिन् उत्सवे अमेरिकासंयुक्तराष्ट्रस्य राष्ट्रपतिः मुख्यातिथित्वेन उपस्थितः ।
  • २७ जनवरी – 'राष्ट्रिय राइफल्' इत्याख्यस्य भारतीयसैन्यविभागस्य 'कर्नल्'-पदविभूषितः एम्. एन् राई-महोदयः, स्पेशियल् ऑपरेशन् ग्रुप्-संस्थायां 'कोस्टेबल्'-पदारूढः सञ्जीवकुमारसिंहः च जम्मूकाश्मीरराज्यस्य पुलावामामण्डलस्य तरल-नामके स्थाने आतङ्कवादिभिः सह जाते युद्धे हुतात्मानौ अभवताम् । तस्मिन् युद्धे द्वौ आतङ्कवादिनौ अपि हतौ । एम्. एन्. राई-महोदयः गणतन्त्रोत्सवस्य (२६ जनवरी) कार्यक्रमे "युद्धसेवा"-प्रशस्तिना सम्मानितः आसीत् ।
  • ३१ जनवरी – अग्निः-५ इत्याख्यस्य अग्निशस्त्रस्य उडिसा-राज्ये स्थिते व्हिलर-द्वीपे परीक्षणं कृतम् । तच्छस्त्रं ट्रक-याने, रेल-याने च स्थित्वा अनुकूलं भवेत् उत न इति परीक्षितम् ।

सन्दर्भः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सुन्दरकाण्डम्१४४८१०९०केशः३६कलियुगम्देवनागरीसमन्ता रुत् प्रभुदीपावलिःपञ्चगव्यम्तत्पुरुषसमासःआत्मरिच्मन्ड्पुर्तगालधर्मकीर्तिःबाणभट्टःमहाराष्ट्रराज्यम्१५ मईनार्थ डेकोटाहनुमान्भाषापेस्कारा८१६१६०अर्थःयास्कःसिडनीचलच्चित्रम्साङ्ख्यदर्शनम्फलम्मोनाकोभासनाटकचक्रम्सरस्वती देवी१२ फरवरीसितम्बर २१स्वास्थ्यम्डि देवराज अरसुकुमारसम्भवम्महम्मद् हनीफ् खान् शास्त्रीतपस्विभ्योऽधिको योगी...उत्तराषाढाअम्बिकादत्तव्यासःस्वामी विवेकानन्दः१३ मार्चरूप्यकम्नैनं छिन्दन्ति शस्त्राणि...भास्कराचार्यःइस्रेलम्यकृत्मत्त (तालः)माण्डूक्योपनिषत्द्युतिशक्तिःरामपाणिवादः१४ नवम्बरउत्तररामचरितम्उदयनाचार्यःफरवरी ३अङ्गुलीतुर्की५३०८९८देवगिरि शिखरम्जैनदर्शनम्वेदाङ्गम्भाषाविज्ञानम्मलेशियाविनायक दामोदर सावरकरमुम्बईगौतमबुद्धःलाट्वियावैराग्यम् (योगदर्शनम्)चीनदेशः🡆 More