धर्मकीर्तिः

धर्मकीर्तिः एकः संस्कृतस्य वैय्याकरणः । बौद्धपन्थीयः असीदेषः। एतेन रूपावतारः इति ग्रन्थः लिखितः । एषः ११ शताब्दे आसीत् इति ज्ञायते ।

Tags:

रूपावतारः

🔥 Trending searches on Wiki संस्कृतम्:

रविशङ्करटेनिस्-क्रीडा१३७०श्रीलङ्काईशावास्योपनिषत्वैदिकसाहित्यम्रिपब्लिकन् पक्षःअप्रैल २१रामानुजाचार्यः६३८शाम्भवीसुभाषितानिनीतिशतकम्कळसपाकिस्थानस्य प्रशासनिकविभागाःसाधनापादःपुनर्जन्मपीठम्ल्आर्यभटःनक्षत्रम्मलयाळम्रसगङ्गाधरःशब्दमालिन्यम्१२१अःपुनर्गमनवादअङ्गकोरवाटम्क्रिकेट्क्रीडोपकरणानिपञ्चतन्त्रम्१००भामहःद टाइम्स ओफ इण्डियाउत्तरमेसिडोनिया१८९७३९१जेम्स ७ (स्काटलैंड)सायना नेहवालबोधायनःमधुमक्षिकामत्स्यावतारःजन्तवःआस्ट्रेलियाजया किशोरीफेस्बुक्भारतीयप्रबन्धनसंस्था (IIM)१८०४४४मम्मटःअश्वघोषःसिग्मंड फ्रायडरवीना टंडन2.8 दुःखानुशयी द्वेषःरत्नावलीसूरा अल-अस्रपद्मपुराणम्अमरसिंहः६५४छान्दोग्योपनिषत्कश्यपःविश्पलाभारविःचित्रा (नक्षत्रम्)रामःनैषधीयचरितम्अभिज्ञानशाकुन्तलम्श्वासरोगःधात्रीसिद्धान्तकौमुदीक्षमा राव🡆 More