सुभाषितानि

लोके भवन्ति महान्तः ये ऋज्वर्थग्रहणैकदृष्ट्या प्रपञ्चं आलोकयन्ति । कार्यस्यास्य अभिव्यक्तिः मौल्यनिष्ठवस्तुवर्णनहेतुत्वात् वाग्रूपं आप्नोति । सुभाषितम् नाम सुष्ठु प्रोक्तं वचनम् । सम्स्कृतवाङ्मये सुभाषितानि बहुशः छन्दोबद्धानि । एतानि पद्यानि स्वीयवर्णनचमत्कृतिद्वारा लोकसङ्ग्रहतत्वं बोधयन्ति । साम्यवैषम्ययोः चित्रं एका एव भित्तेः उपरि आलिख्य चिकित्सकमनोधर्मस्य आवश्यकतां भजन्ते । मानुषजीवनस्य वैशिष्ट्यं हृदयङमरीत्या निर्दिशन्ति । प्राप्तजन्मस्य साफल्यं कथं प्राप्नुयात् ? एतन्निमित्तं किम् अनिवार्यमिति मार्मिकरीत्या सूचयन्ति । विदुषां मुखात् आशुकवितारूपेण निस्सृत्य सर्वान् पण्डितपामरान् आह्लादयन्ति च । समयोचितवाग्विजृम्भणम्, समस्यापूरणम् - इत्यादीनि मार्गस्यास्य भिन्नगतयः ।

संस्कृतभाषायां बहवः सुभाषितसङ्रहग्रन्थाः अद्योपलभ्यन्ते । एतेषु प्रस्तुताः विषयाः बहूत्र एवं भवन्ति - सुभाषितप्रशंसा, कविकाव्यप्रशंसा, सम्सारविवरणम्, सज्जनः - दुर्जनः, सद्गुणः - दुर्गुणः, अज्ञानखण्डनम्, मूर्खनिन्दनम्, परतत्वविवेकः, स्वस्थानपरिज्ञानम्, राजनीतिः, धर्मः, वैराग्यम्, भक्तिः, मानुषप्रयत्नम् ... इत्यादीनि ।

'मुक्तकम्' इति व्यपदेशेन बोधप्रदमेकं पद्यं व्यवह्रियते । वेदवाङ्मयात् आरभ्य मन्वादि स्मृतिषु, अनेककवीनां काव्येषु, पुराणग्रन्थेषु, विविधशास्त्रग्रन्थेष्वपि मुक्तकानि दरीदृश्यन्ते । एतेषां ललितकोमलकान्तपदावलिः हृद्या अनवद्या च ।

उदाहरणानि -

    १) विजेतव्या लङ्का चरणतरणीयो जलनिधिः ।
    विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
    तथाप्येको रामः सकलमवधीद्राक्षसकुलं ।
    क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

भोजप्रबन्धात् उद्धृतं पद्यमेतत् मानुषप्रयत्नस्य मौल्यं प्रतिपादयति । स्वत्वपरिज्ञानं, सत्त्वपुरःसरजीवनस्य विविक्तवैशिष्ट्यं च भृशं निर्दिशति ।

    २) न ध्यातं पदमीश्वरस्य विधिवन्निःश्रेयसावाप्तये ।
    स्वर्गद्वारकपाटपाटनपटुः धर्मोऽपि नोपार्जितः ।
    नरीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितम् ।
    मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥

शतककाव्येषु भर्तृहरेः वैराग्यशतकम् अत्यमोघकाव्यम् । अयं श्लोकः वैराग्यभावनाजन्येषु अन्यतमं आत्मखण्डनं कठोरवस्तुस्थितिसंनिदर्शनद्वारा सूचयति ।

    ३) शास्त्रं स्वधीतमपि तत्परिचिन्तनीयं ।
    प्रीतो नृपोऽपि सततं परिसेवनीयः ।
    अङ्के स्थिताऽपि तरुणी परिरक्षणीया ।
    शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥

आजन्मविद्यारतिः, आजन्मसेवामनोभावः इत्यादीन् स्वात्मस्तरवर्धकाम्शान् एतत् सवैवरं वर्णयति ।

    ४) अयं निजः परो वेति गणना लघुचेतसां ।
    उदारचरितानां तु वसुधैवकुटुम्बकम् ॥

भारतीयसंस्कृतेः बहुमुख्यांशः कः? इति प्रश्ने पृष्टे सति - स एव विश्वात्माभावमनोधर्मः इति झटिति स्फुरति । तदेव अंशं अयं प्रचुरश्लोकः प्रकटीकरोति ।

    ५) पुराणमित्येव न साधु सर्वं ।
    न चापि काव्यं नवमित्यवद्यं ।
    सन्तः परीक्ष्यान्यतरद्भजन्ते ।
    मूढः परप्रत्ययनेयबुद्धिः ॥

निकषोपमबुद्धिः सम्पादनीया । स्वविवेकाध्ययनम् विना न कोपि अङ्गीकर्तव्यः इति पद्यस्यास्य भावः ।

    ६) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ।
    दैवेन देयमिति का पुरुषा वदन्ति ।
    दैवं विहत्य कुरु पौरुषमात्मशक्त्या ।
    यत्ने कृते यदि न सिढ्यति कोत्र दोषः ॥

" कर्मण्येवाधिकारस्ते । मा फलेषु कदाचन " गीतावक्यस्यास्य उपबृंहणमेव अयं श्लोकः ।

    ७) सन्तः सदाभिगन्तव्या यदि नोपदिशन्त्यपि ।
    यास्तु स्वैरकथास्तेषां उपदेशा भवन्ति ताः ॥

" ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति " इति वाक्यं स्फुटीकरोति पद्यमेतत् । विद्वद्रसिकानां जल्पनमपि उपदेश इव सप्रश्रयं गृह्णीयात् इति अस्य भावः ।

    ८) अक्षराणि परीक्ष्यन्तां अम्बराडम्बरेण किम् ।
    शम्बुरम्बरहीनोपि सर्वज्ञः किं नु कथ्यते ॥

ऋज्वर्थग्रहणं श्रेयस्करम्। अत्र "Do not judge a book by its cover" - अस्य आङ्ग्लवचोविछित्तेः अर्थच्छायाऽपि दृश्यते।

    ९) दानाय लक्ष्मीः सुकृताय विद्या ।
    चिन्ता परब्रह्मविनिश्चयाय ।
    परोपकाराय वचांसि यस्य ।
    वन्द्यस्त्रिलोकी तिलकः स एव ॥

सार्थकजीवनस्य आधारस्थम्भानि अत्र निर्मितानि सन्ति ।

    १०) न मांसभक्षणे दोषः न मद्ये न च मैथुने ।
    प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफल ॥

मनुस्मृतेः अयं श्लोकः सार्वकालीनः । " धर्माऽविरुद्धो भूतेषु कामोस्मि भरतर्षभ " - गीताचार्यस्य वचनमेतत् स्मृतिपटलं प्रत्यागच्छति |

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१५९८पाटलपुष्पम्दाडिमफलम्काव्यदोषाःअर्थःसाहित्यकारः९ जनवरीनील नदीमनोविज्ञानम्ध्वन्यालोकःद्वैतम्मुस्ताफा केमल्पाणिनीया शिक्षामातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः३८३चैतन्यः महाप्रभुःइवभारतीयप्रबन्धनसंस्था (IIM)सूर्यमण्डलम्२०११गणितम्अहिल्याबाई होल्करज्योतिराव गोविन्दराव फुलेश्रेयान्द्रव्यमयाद्यज्ञात्...द्वितीयविश्वयुद्धम्जलम्सामसंहिता२०४यूनानीभाषानाट्यशास्त्रम् (ग्रन्थः)२२ मार्चअभिनवगुप्तः१३ मार्च२६ फरवरी७०८जलियावाला बागतैवानरवीन्द्रनाथ ठाकुरअशोच्यानन्वशोचस्त्वं...विश्ववारानिर्वचनप्रक्रियानवम्बरऋतुसंहारम्विजयनगरसाम्राज्यम्माधवीचायम्तुञ्चत्तु रामानुजन् एळुत्तच्चन्वल्लभाचार्यःश्रवणबेळगोळतेलुगुअभिज्ञानशाकुन्तलम्विपाशाराजेश खन्नासंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)भारतम्विराट् कोहलीजनवरी २१आइसलैंडवैदिकसाहित्यम्दिङ्नागःशिवराज सिंह चौहानअथर्ववेदः४११काव्यालङ्कारयोः क्रमिकविकासःहेमचन्द्राचार्यःमराठीभाषासागरमण्डलम्शूद्रकःमार्च १९🡆 More