जया किशोरी

जया किशोरी भारतीयसङ्गीतकारः आध्यात्मिकवक्त्री च अस्ति, या स्वस्य प्रेरकवार्तानां धार्मिकाल्बमानां च कृते प्रसिद्धा अस्ति । सा 'किशोरी जी', 'आधुनिकयुग की मीरा' इति नाम्ना प्रसिद्धा अस्ति ।

जया किशोरी
जया किशोरी

जन्म

जया किशोरी इत्यस्य जन्म गुरुवासरे, १३/०७/१९९५ (आयुः २७ वर्षाणि; २०२२ तमे वर्षे इव) कोलकातानगरे अभवत् । तस्याः बालस्य नाम जयशर्मा अस्ति। भगवान कृष्णस्य प्रति अपारप्रेम्ना स किशोरी इति उपाधिं प्राप्तवान्।

शिक्षा

कोलकातानगरस्य श्रीशिक्षायतनमहाविद्यालयात् महादेवीबिर्लाविश्व अकादमीतः विद्यालयशिक्षणं कृतवान् ।

परिवारं

जय किशोरी एक गौर ब्राह्मण परिवार के हैं। तस्य पितुः नाम शिवशंकरशर्मा अस्ति। तस्य मातुः नाम सोनिया शर्मा अस्ति । तस्य भगिन्याः नाम चेतनाशर्मा अस्ति ।

सम्बद्धाः लेखाः

सन्दर्भ:

Tags:

जया किशोरी जन्मजया किशोरी शिक्षाजया किशोरी परिवारंजया किशोरी सम्बद्धाः लेखाःजया किशोरी सन्दर्भ:जया किशोरीसङ्गीतम्

🔥 Trending searches on Wiki संस्कृतम्:

१४७८शिक्षातर्कसङ्ग्रहःअग्रिजेन्तोप्रशान्तमनसं ह्येनं...मलेशिया१८६३४४४Sanskritdocuments.orgसिलवासानादिर-शाहःब्२०१५मालविकाग्निमित्रम्विश्ववाराआत्मअश्वघोषःकाव्यालङ्कारयोः क्रमिकविकासःअनन्यचेताः सततं...पी टी उषाब्रह्मचर्याश्रमःईश्वरःनेप्चून्-ग्रहःसोमनाथःस्वप्नवासवदत्तम्१८५९अमावस्याविकिपीडियाभारतीयदार्शनिकाःरामःअद्वैतवेदान्तः१०१३अब्राहम लिन्कन१४०१९०२११११पञ्चतन्त्रम्अक्षिईरानयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)शृङ्गाररसःअविद्या (योगदर्शनम्)सेम पित्रोडाअल्लाह्वेदाङ्गम्मेलबॉर्नसंस्कृतभारतीपुंसवनसंस्कारःरत्नावलीअशोकःकेन्याभारविः१३ मार्चहस्तः५७७हिन्दीहितोपदेशः१६ अगस्तसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्नीलःसीताफलम्१९०७अभिनेतामङ्गलः🡆 More