हस्तः

अयं हस्तः शरीरस्य किञ्चन अङ्गम् अस्ति । अनेन हस्तेन एव वयं कार्यं सर्वं कुर्मः । प्रायः जगति मानवस्य एव हस्तः इति पृथक् अङ्गम् अस्ति । प्राणिनां तु हस्तः न भवति । अन्यैः प्राणिभिः (मानवसदृशैः) हस्तः पादत्वेन एव उपयुज्यते ।

हस्तः
हस्तौ
हस्तः
Tupaia javanica, Homo sapiens

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ध्कुवैतकठोपनिषत्साङ्ख्यदर्शनम्नवदेहलीनव रसाःदेवीशतकम्शब्दःपी वी नरसिंह राव्४५४नासतो विद्यते भावो...विवाहसंस्कारःसिकन्दर महानकैटरीना कैफदेवगढमण्डलम्विमानयानम्लीथियम्४४४२२ जनवरीदेवनागरीअस्माकं तु विशिष्टा ये...१७४६रीतिसम्प्रदायःआर्मीनियाकजाखस्थानम्पक्षिणःसूरा अल-अस्रराँची१९ अगस्तबास्टन्जूनलाओसहिन्द-यूरोपीयभाषाःनिरुक्तम्जनकःपर्यावरणशिक्षाबुद्धप्रस्थकणादःदमण दीव चसिर्सि मारिकांबा देवालयभर्तृहरिः१३१५जयशङ्कर प्रसादअष्टाध्यायीकलिङ्गद्वीपःअव्यक्ताद्व्यक्तयः सर्वाः...ततः श्वेतैर्हयैर्युक्ते...वेदःअश्वत्थवृक्षःदृष्ट्वा तु पाण्डवानीकं...माधुरी दीक्षितपलाण्डुःकाव्यप्रकाशःजैनतीर्थङ्कराःवि के गोकाककुतस्त्वा कश्मलमिदं...तेनालीमहापरीक्षालेसोथो२४ अप्रैल१२३८जार्जिया (देशः)उपसर्गाःवेदाविनाशिनं नित्यं...आयुर्वेदःहनोईकर्मणैव हि संसिद्धिम्...छन्दःभगवद्गीता१३७९क्षमा राव🡆 More