अङ्गुष्ठः

अयम् अङ्गुष्ठः शरीरस्य किञ्चन अङ्गम् अस्ति । अङ्गुष्ठः द्विविधः भवति । पादाङ्गुष्ठः हस्ताङ्गुष्ठश्चेति । अयम् अङ्गुष्ठः आङ्ग्लभाषायं thumb इति उच्यते ।

अङ्गुष्टः
अङ्गुष्ठः
अङ्गुष्टः
अङ्गुष्ठः
अङ्गुष्टस्य अस्थि
ल्याटिन् pollex
digitus I manus
digitus primus manus
धमनिः Princeps pollicis artery
शिरा Dorsal venous network of hand
स्नायुः Dorsal digital nerves of radial nerve, proper palmar digital nerves of median nerve
लसीका Infraclavicular lymph nodes
चिकित्साशास्त्रीय-

शिर्षकम्

Thumb
अङ्गुष्ठः
दक्षिणपादस्य अङ्गुष्ठः
अङ्गुष्ठः

सम्बद्धाः लेखाः


बाह्यसम्पर्कतन्तुः

Tags:

पादःहस्तः

🔥 Trending searches on Wiki संस्कृतम्:

कोर्दोबाव्याकरणशास्त्रस्य इतिहासःउत्तर कोरियामस्तिष्करोगःमोक्षःवार्साअधिगमःकाव्यप्राकाशःज्योतिराव गोविन्दराव फुलेआकाशगङ्गायवाग्रजःसन्तमेरीद्वीपस्य स्तम्भरचनाःबेलीजरजनीकान्तःस्त्रीपर्वनामकरणसंस्कारःईथ्योपियाकथासाहित्यम्अल्बेनियामाण्डूक्योपनिषत्भारतम्मीराबाईनव रसाःसिन्धुसंस्कृतिःउशीनरःविष्णुतत्त्वनिर्णयःजीवाणुः३१ मार्चपञ्चमहायज्ञाःहिन्द-ईरानीयभाषाःब्कवकम्आजाद हिन्द फौज्इम्फाल६ फरवरी८८७कलियुगम्माघःबोत्सवानाक्रिकेट्-क्रीडाकलिंगद्वीपअमितशाहअङ्गोलासचिन तेण्डुलकर५ दिसम्बरवराङ्गम्मय्यावेश्य मनो ये मां...काफीपेयम्गोवाराज्यम्मैत्रेयी पुष्पास्वप्नवासवदत्तम्भवभूतिःबुर्गोसहिन्दूधर्मःअनानसफलरसःसूत्रलक्षणम्शाका जूलूपाणिनिःएप्पल्शिवःपञ्चतन्त्रम्जलथ्यालियमछन्दोमञ्जरीब्राह्मीलिपिःभुवनेश्वरम्यवनदेशःचन्द्रपुरम्कर्णाटक🡆 More