श्मश्रु

इदं श्मश्रु शरीरस्य किञ्चन अङ्गम् । श्मश्रु मानवेषु पुरुषाणां केवलं भवति, न तु स्त्रीणाम् । इदं श्मश्रु आङ्ग्लभाषायां Moustache इति उच्यते । श्मश्रु बहुविधानां भवति । विभिन्नेषु आकारेषु कर्तयन्ति अपि ।

श्मश्रु
श्मश्रु

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

मनुष्यः

🔥 Trending searches on Wiki संस्कृतम्:

संस्कृतम्६५८भगवद्गीतासंस्कृतवाङ्मयम्अन्तर्जालम्मृच्छकटिकम्संयुक्ताधिराज्यम्अर्जुनविषादयोगः३८८१४७वसन्तः६७२विष्णुःउर्वारुकम्पुर्तगालीभाषापर्यटनम्१७१२१७०५८५८८३४बुद्धजयन्ती४१५१६३२कलिङ्गयुद्धम्क्इस्लाम्-मतम्बेल्जियम्य एनं वेत्ति हन्तारं...कालाग्निरुद्र-उपनिषत्मुख्यपृष्ठम्भरतः (नाट्यशास्त्रप्रणेता)सितम्बर ६६६नार्थ केरोलैना४०२१४३८महाभाष्यम्७७८तरुमानगरम्पियर सिमों लाप्लासन्‍यू जर्सी१७०७३१७न्‍यू यॉर्क्रजतम्कार्पण्यदोषोपहतस्वभावः...पाकिस्थानम्अलेक्ज़ांडर २रघुवंशम्स्मृतयः१८३८विकिमीडिया७७६२४२३७६१५०१यजुर्वेदःन्‍यू मेक्‍सिकोविकिस्रोतःवेदाविनाशिनं नित्यं...विकिसूक्तिःपृथ्वीयवद्वीपबौद्धधर्मःरवीना टंडन८१७१८४०स्१०६९१५०७१०३८देशाः🡆 More