अर्जुनविषादयोगः

गीतायाः प्रथमः अध्यायः एषः वर्तते । अस्मिन् अध्याये सञ्जयधृतराष्ट्रयोः संवादः, अर्जुनस्य शोकप्रदर्शनम् इत्यादयः विचाराः सन्ति । प्रथमाध्यायस्य तावत् भाष्यं नास्ति ।

अर्जुनविषादयोगः
गीतोपदेशः

प्रस्तावना

अर्जुनविषादयोगः हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

अर्जुनविषादयोगः Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कृष्णः८३३लकाराःबास्केट्बाल्-क्रीडा२२ दिसम्बर१६०२द्पक्षिणः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चबुधवासरःभट्ट मथुरानाथशास्त्रीसहजं कर्म कौन्तेय...तत्पुरुषसमासः१०१३पाणिनीया शिक्षामईवेदानां सामवेदोऽस्मि...२१ जुलाई३ अक्तूबरसञ्जयःवेदाङ्गम्स्कौट् तथा गैड् संस्थाभारविःअर्थःपारस्करगृह्यसूत्रम्भारतीयप्रौद्यौगिकसंस्थानम्फरवरी ३अप्रैल १७सिन्धुसंस्कृतिःनैषधीयचरितम्कालिदासस्य उपमाप्रसक्तिःबराक् ओबामालोकेऽस्मिन् द्विविधा निष्ठा...न्यायामृतम्जनवरी ५शिशुपालवधम्२३८आस्ट्रेलियामई १५जपान्3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्ज्योतिराव गोविन्दराव फुलेवेणीसंहारम्जुलाईविलियम शेक्सपीयरविशिष्टाद्वैतवेदान्तःप्राचीनवंशावलीपरावृत्ज्येष्ठासुबन्धुःसितम्बर १७उपनिषदःसंस्काराः५८७योगःरजतम्वायुमण्डलम्कालमेघः११४५जार्ज ३हिन्दीविनायक दामोदर सावरकरअश्वघोषःलक्ष्मीबाईसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्१७५८विदिशाकठोपनिषत्केशव बलिराम हेडगेवार१४ नवम्बर🡆 More