राजविद्याराजगुह्ययोगः

एषः नवमः अध्यायः वर्तते ।

राजविद्याराजगुह्ययोगः
गीतोपदेशः

अध्यायस्य सारः

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

विश्वस्वास्थ्यसंस्थावायुपुराणम्जैनधर्मःसमासःविनादण्डीया निशा सर्वभूतानां...फलानिचीनीभाषाचातुर्वर्ण्यं मया सृष्टं...गङ्गेशोपाध्यायःभयाद्रणादुपरतं...प्रशस्तपादःविराटपर्वअन्तोन् वान् ल्यूवेन् वोक्जनवरी १९गेन्जी इत्यस्य कथासंयुक्तराज्यानिविराट् कोहलीभारतस्यअगस्त ४दिसम्बर १९कण्णगीव्यवसायः८ दिसम्बररथोद्धताछन्दःओक्‍लाहोमावेदान्तःप्रजहाति यदा कामान्...वाल्मीकिःजैनदर्शनम्दक्षिणकोरियाजून २३वॉशिंगटन, डी॰ सी॰यमःइटलीआनन्दवर्धनःवेदव्यासःभारतस्य राष्ट्रध्वजःकच्छमण्डलम्यूनानीभाषामई १०अभिनेताकुमारिलभट्टःमराठीभाषावाचस्पतिमिश्रःचार्ल्स् डार्विन्वैश्वीकरणम्तण्डुलाःठाकुर परिवारसमन्वितसार्वत्रिकसमयःआलङ्कारिकाःविज्ञानेतिहासःगाण्डीवं स्रंसते हस्तात्...ओडिशीशुकमुनिःचार्वाकदर्शनम्लातिनीभाषाकौसल्यासंस्कृतम्सार्वभौमसंस्कृतप्रचारसंस्थानम्१३५९१४०६जुलाई १०बसप्प दानप्प जत्तिमोक्षःकदलीफलम्लूयी पास्तग्बृहत्संहिताकार्पण्यदोषोपहतस्वभावः...🡆 More