०८. अक्षरब्रह्मयोगः

एषः अष्टमः अध्यायः वर्तते ।

अध्यायस्य सारः

०८. अक्षरब्रह्मयोगः 
गीतोपदेशः

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१३९२८१५२१२१६८३१२३९१५५५३७५२०१६०११८१२२२३४१९१४२७७४५३३५१०८८४४७११०७९१२१०११५२८१६२५८३६९३१३९९१२८१४९९४८७१८२३५७८१५८११४२६१६७४१६४१३७४१२८६१००८८८५६१९६२१५३५१७१२०३६०३१२६७६५३११७५१७८०१५४११५५५४९१२१३६४४३६संस्कृतम्८०४६२८२७७६३११८८१२९७३६११२५३३८५११७४३२९१३३१७७९१३३६४७३६५४७६०१०१७८३१८८१६३८५३३११७०१३०७🡆 More