मोक्षसंन्यासयोगः

मोक्षसंन्यासयोगः
गीतोपदेशः

अध्यायस्य सारः

श्लोकानाम् आवलिः

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

सम्बद्धसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

यदा यदा हि धर्मस्य...माओ त्से-तुंगवराङ्गम्माहेश्वरसूत्राणिकारकचतुर्थीलोहयुगम्महाराष्ट्रराज्यम्ज्ञानम्धारणा२२ अगस्त१२५५दन्तपाली५ अक्तूबरभौतिकशास्त्रम्सप्ताहःजे. साइ दीपकमार्टिन लूथर७ नवम्बर१२३०सिरियाअशोक गहलोतकेनडाआकाशगङ्गासर्पण-शीलःआर्यभटःइङ्ग्लेण्ड्३३४धर्मसूत्रकाराःमिशेल फूकोधर्मक्षेत्रे कुरुक्षेत्रे...उपनिषद्नैषधीयचरितम्३१ मार्चरजतम्ब्रह्मसूत्राणिलोथाल्१९७अलेक्ज़ांडर ३ब्रह्मएइड्स्वेदान्तःवितली गिन्जबर्गजहाङ्गीरब्रह्मदेशःकर्मण्येवाधिकारस्ते...दशरूपकम्बुद्धःकाफीपेयम्१९०३आफ्रिकाखण्डःलातूरहीरोफिलस्नैघण्टुककाण्डम्युद्धम्भारतीयजनतापक्षःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)क्षमा रावअर्थालङ्कारःचार्ल्स् डार्विन्नोकियाताजिकिस्थानम्ऊरुःलवणम्मलेशियाभारतीयप्रशासनिकसेवा (I.A.S)ज्योतिराव गोविन्दराव फुलेफारसीभाषाबोलिवियासङ्गणकविज्ञानम्कुन्तकःगोवाराज्यम्मसूरिका🡆 More