लोथाल्

लोथाल्

लोथाल्
गुजरातराज्ये लोथाल्
लोथाल्
लोथालस्थः कश्चन प्राचीनः कूपः

भारतस्य प्राचीनेतिहासे सिन्धूनदीतीरस्य नागरीकतायाः अतीव महत्वमस्ति । सिन्धूतीरप्रदेशेषु मूलनिवासिनः आसन् इति अवशेषैः ज्ञातुं शाक्यते । प्रायः ४५०० वर्षेभ्यः पूर्वम् अत्र जनाः सुव्यवस्थितरीत्या वासं कृतवन्तः इति सरलमार्गैः इष्टिकाभिः निर्मितैः गृहैः, सुष्ठुवैज्ञानिकरीत्या निर्मितैः अन्तर्नालैः ज्ञातुं शक्यते । कदाचित् अयं प्रदेशः नौकानिस्थानम् अपि आसीत् इति तु विस्मयकारी विषयः अस्ति । मेसोपोटोमिया इजिप्ट पर्शिया इत्यादिप्रदेशेभ्यः अपि इतः सम्पर्कः आसीत् । इतिहासकाराः नौकानिस्थानस्य अवशेषानपि संशोधितवन्तः सन्ति । हरप्पा मेहेञ्जोदारो स्थले इव अत्रापि सुव्यवस्थितनागरिकतायाः लक्षणानि स्पष्टानि सन्ति । हरप्पा मोहेञ्जोदारो स्थलेऽपि भारते एव स्तः।

लोथाल्
गृहेषु स्नानगृहशौचालयव्यवस्था

वाहनमार्गः

अहमदाबाद्तः ८० कि.मी अहमदाबाद- भावनगर मार्गे अस्ति ।

धूमशकटमार्गः

अहमदाबाद-भावनगरमार्गे ‘साठि भुरकि’ निस्थानतः वाहनेन गन्तुं शक्यते । अहमदाबादतः उत्तमलोकयानव्यवस्था अस्ति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कगलिआरीभगवद्गीतामाक्स् म्युलर्नलचम्पूः१२५५सचिन तेण्डुलकरकादम्बरीभीष्मपर्वफलितज्योतिषम्लाओसमहाराष्ट्रराज्यम्यवाग्रजः१७७४ओन्कोलोजीश्रीधर भास्कर वर्णेकरकर्कटरोगःशार्दूलविक्रीडितच्छन्दःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्कर्कटीअद्वैतवेदान्तःमेलबॉर्नयोगःवार्सा२२ मार्च१०५६कोस्टा रीकाबोलिवियामारिषस्८८७दमण दीव चध्यानाभाव-अतिसक्रियता-विकारःन्यायदर्शनम्गुरुग्रहःकदलीफलम्माओ त्से-तुंगकतारकन्याःलोथाल्वेदाङ्गम्हिन्दुधर्मःरङ्गूनशूद्रःमईधात्रीशल्यचिकित्साविकिपीडियावासांसि जीर्णानि यथा विहाय...जीवाणुःसेंट किट्कलिंगद्वीपश्रीसोमनाथसंस्कृतविश्वविद्यालयःहिन्द-यूरोपीयभाषाः२८नक्षत्रम्सिन्धूनदीमहाभारतम्विद्युत्वराङ्गम्नवदेहली९२७कर्तृकारकम्संस्काराःअधिगमःमाइक्रोसाफ्ट्५ दिसम्बरऐडहोमद्रिद्भर्तृहरिःअण्णा हजारेसिन्धुसंस्कृतिः१२४५मुद्राराक्षसम्खगोलशास्त्रम्🡆 More