अण्णा हजारे

अण्णा हजारे एषा व्यक्तिरेखा सम्पूर्णभारतदेशे सुप्रसिद्धा । एतस्य नाम अधुना केवल भ्रष्टाचारविरोधीकार्यकर्तारूपेण आगच्छति, परं तेन इतोऽपि ग्रामसुधारविषयकं कार्यं क्रुतम् । 'राळेगनसिद्धि' नामग्रामस्य नाम अण्णा हजारे महोदयानां नाम्ना विना न आगच्छति । अण्णा एतेषां किसन बाबुराव हजारे इति वास्तवनाम ।

अन्ना हजारे
अण्णा हजारे
अन्ना हजारे
जन्म किसान् हजारे
(१९३७-२-२) १५ १९३७ (आयुः ८६)
भिङ्गर्, बाम्बे, भारतम्
देशीयता भारतीयः
अन्यानि नामानि किसान् बाबुराव् हजारे
वृत्तिः समाजशास्त्री, मानवाधिकार कार्यकर्ता, पर्यावरणविद्, क्रांतिकारी&Nbsp;edit this on wikidata
कृते प्रसिद्धः Indian anti-corruption movement – 2012,
Indian anti-corruption movement – 2011,
Watershed development programmes,
Right to Information
आन्दोलनम् Indian anti-corruption movement,
Peace movement
अपत्यानि No
पितरौ लक्ष्मीबाई हजारे
बाबूराव हजारे
पुरस्काराः पद्मश्री (1990)
पद्म भूषण (1992)
जालस्थानम् www.annahazare.org

जननं, बाल्यकाल: -

अन्नाहजारे भारतस्य मुख्यः समाजसेवकः अस्ति। सः अनेकेभ्यः वर्षेभ्यः भ्रष्टाचारम् अपाकर्तुं यतते किन्तु सः तस्मिन् कार्ये साफल्यं न अलभत्। अन्नाहजारेवर्यः एकः महान् पुरुषः अस्ति। तेन भ्रष्टाचारनिवारणस्य कार्यम् एव । भ्रष्टाचारनिवारणाय अत्यल्पाः जनाः प्रयतमाना: सन्ति । तस्मात् अन्नाहजारेवर्येण तत् कार्यम् एव करणीयम् ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कालीमार्च ३०हिन्दूदेवताःस्वामी विवेकानन्दःफ्रेङ्क्लिन रुजवेल्टक्रिकेट्-क्रीडा१२२०ब्रह्मसूत्राणिविकिपीडियाकाव्यभेदाःनवम्बरपञ्चाङ्गम्तुलसीदासःजार्जिया (देशः)संस्कृतम्त्रेतायुगम्बौद्धधर्मःमुद्राराक्षसम्रघुवंशम्सरस्वतीनदीपर्वताःशर्मण्यदेशःबेट्मिन्टन्-क्रीडापतञ्जलिः२६ जुलाईजूननवग्रहाःजिनीवाकार्बनत्वमेव माता च पिता त्वमेव इतिअनन्वयालङ्कारःपुरुषः (वेदाः)जहाङ्गीरराधास्कन्दस्वामीसामाजिकमाध्यमानिविजयादशमी१०८८ज्योतिषशास्त्रम्स्वातन्त्र्यदिनोत्सवः (भारतम्)मलयाळम्नाट्यशास्त्रम् (ग्रन्थः)गणेशःफरवरी १३मिलानोहठयोगः२१०भक्तिःअडालज वावदशरूपकम्जून २१२६ अप्रैल७५२मार्जालःभारतीयदर्शनशास्त्रम्इङ्ग्लेण्ड्चिन्ताफरवरी १४११९सितम्बर १३बदरीफलम्८५९राजविद्या राजगुह्यं...कालिदासःयूरोपखण्डःछन्दः🡆 More