हिन्द-यूरोपीयभाषाः

हिन्द-यूरोपीयभाषाः (भारत-यूरोपीयभाषाः अथवा भारोपीयभाषाः) यूरोपखण्डस्य प्रचण्डबहुमतस्य, ईरानीयसमस्थलस्य, उत्तरभारतीय-उपमहाद्वीपस्य च मूलनिवासी भाषाकुटुम्बः अस्ति । आधुनिककाले अस्य कुटुम्बस्य काश्चन यूरोपीयभाषाः यथा आङ्ग्ला, फ्रेञ्च्, पुर्तगाली, रूसी, डेनिश्, डच्, स्पॅनिश् च औपनिवेशिकतायाः माध्यमेन विस्तारिताः सन्ति, अधुना अनेकेषु महाद्वीपेषु भाष्यन्ते च । हिन्दु-यूरोपीयभाषाकुटुम्बः अनेकेषु शाखासु वा उपकुटुम्बेषु विभक्तः अस्ति । यस्य ८ समूहाः अद्यत्वेऽपि भाषाभिः सह जीविताः सन्ति – अल्बेनियन, आर्मीनियन, इतालिक, जर्मेनिक, बाल्टो-स्लाविक, यूनानीय, सेल्टिक, हिन्द-ईरानीय; अन्ये च षट् उपविभागाः ये अधुना विलुप्ताः सन्ति ।

हिन्द-यूरोपीय
भारत-यूरोपीय अथवा भारोपीय
भौगोलिकविस्तारः

पूर्व-औपनिवेशिकयुगम् – यूरेशियाखण्डः, उत्तर-अफ्रिका

अद्यतनयुगम् – विश्वव्यापिनी
३२० कोटिः (३.२ बिलियन्) मातृभाषा वक्ताः
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाः आद्यहिन्द-यूरोपीय
उपश्रेण्यः
अनाटोलियन
अल्बेनियन
आर्मीनियन
इतालिक (रोमान्सभाषाः सहितं)
इलिरीय
जर्मेनिक
तुषारीय
थ्रेसीय
दासीय
फ्रिजीय
बाल्टो-स्लाविक (बाल्टिक-स्लाविकभाषाः च)
मेस्सपिक
यूनानीय
लिबर्नीय
लुसितानीय
सेल्टिक
हिन्द-ईरानीय (हिन्द-आर्य, ईरानीय, नूरिस्थानी च)
आइसो ६३९-२६३९-५: ine
हिन्द-यूरोपीयभाषाः
हिन्द-युरोपीयभाषाणां यूरेशियाखण्डे वर्तमानकालस्य वितरणम्:
  यूनानीय
  हिन्द-ईरानीय (हिन्द-आर्य, ईरानीय, नूरिस्थानी)
  इतालिक (रोमान्सभाषाः)
  सेल्टिक
  जर्मेनिक
  आर्मीनियन
  बाल्टो-स्लाविक (बाल्टिक-स्लाविक च)
  अल्बेनियन
  पर-हिन्द-यूरोपीयभाषाः
बहुभाषिकत्वं कुत्र सामान्यम् अस्ति इति बिन्दुयुक्ताः/पट्टिकायुक्ताः क्षेत्राणि सूचयन्ति (मानचित्रे पूर्णविस्तारेण अधिकं दृश्यते)।

अद्यत्वे, अधिकांशवक्तृभिः सह व्यक्तिगतभाषाः भवन्ति – आङ्ग्ल, हिन्दी, स्पैनिश, बाङ्गला, फ्रेञ्च, रूसी, पुर्तगाली, जर्मन, फारसी, पञ्जाबी च, प्रत्येकं दशकोटिभ्यः (100 मिलियन्) अधिकैः वक्तृभिः सह । अन्ये बहवः भाषाः लघुः विलुप्ततायाः संकटे च सन्ति ।

समग्रतया विश्वस्य ४६% जनसङ्ख्या (३२० कोटिः वा ३.२ बिलियन्) प्रथमाभाषा इति हिन्द-यूरोपीयभाषां वदति, कस्यापि भाषापरिवारस्य सर्वोच्चः । एथ्नोलॉग् इत्यस्य अनुमानेन अत्र प्रायः ४४५ जीवन्ति भारत-यूरोपीयभाषाः सन्ति, तेषां द्वौ-तृतीयाभागाधिकाः (३१३) हिन्द-ईरानीयशाखायाः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषाडचभाषापुर्तगालीभाषाफ्रेञ्चभाषाभारतीय उपमहाद्वीपःभाषाकुटुम्बःमहाद्वीपाःयूरोपखण्डःरूसीभाषास्पैनिशभाषाहिन्द-ईरानीयभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

गुप्तसाम्राज्यम्कुचःआर्यभटः२८ मार्च१०२१ब्प्रजातन्त्रम्चितकारा विश्वविद्यालयस्लम्डाग् मिलियनेर्इग्नेसी ल्युकसिविक्जउदयनाचार्यःरसगङ्गाधरःवास्तुविद्या१६४४मङ्गलवासरःइन्द्रियाणां हि चरतां...१७८८ज्येष्ठासंभेपूस्वसाट्यूपजे साई दीपकभासनाटकचक्रम्कर्तृकारकम्द्विचक्रिकापञ्चाङ्गम्आत्म२१ दिसम्बरमोनाकोसाङ्ख्यदर्शनम्लेलिह्यसे ग्रसमानः...१००भूमिरापोऽनलो वायुः...जी२०लिबियाआयुर्विज्ञानम्कफःकलियुगम्भर्तृहरिःसरोजिनी नायुडु३ अक्तूबरदण्डीनागेशभट्टःप्रशान्तमनसं ह्येनं...जेक् रिपब्लिक्३१ अक्तूबरटोपेकात्वमेव माता च पिता त्वमेव इतिश्रीहर्षःसूरा अल-इखलाससंशोधनस्य प्रयोजनानिलकाराःनैषधीयचरितम्धर्मःइण्डोनेशियाद्गौतमबुद्धःज्योतिराव गोविन्दराव फुले२०१०त्रैगुण्यविषया वेदा...पेस्काराचलच्चित्रम्१३ मार्चआयुर्वेदःनार्वेविजयनगरसाम्राज्यम्दशरथःहास्यरसः१९०२सलमान रश्दीस्वप्नवासवदत्तम्यस्त्विन्द्रियाणि मनसा...१२ जुलाई🡆 More