आङ्ग्लभाषा

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "आङ्ग्लभाषा" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for आङ्ग्लभाषा
    आङ्ग्लभाषा English language इङ्ग्लिश् उच्चारणम् /ˈɪŋɡlɪʃ/ Ethnicity आङ्ग्लजनाः आङ्ग्ल-सेक्सोन् (ऐतिहासिकः) स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम...
  • Thumbnail for संयुक्तराज्यानि
    व्यावहारिकभाषा नास्ति किन्तु आङ्ग्लः इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति । आङ्ग्ल हवाईयन च हवाईभाषायां आधिकारिकभाषौ...
  • Thumbnail for रामभद्राचार्यः
    Chitrakoot" (in आङ्ग्लभाषा). नयी दिल्ली, भारत: आउटलुक. आह्रियत जून २१, २०११.  दिनकर २००८, पृष्ठ ३९। "श्री जगद्गुरु रामभद्राचार्य" (in आङ्ग्लभाषा). अधिकृतं जालस्थानम्...
  • लोस्टईलैन्डम् (आङ्ग्लभाषा: Lostisland), औपचारिक नाम- लोस्टईलैन्ड गणराज्यम् (आङ्ग्लभाषा: Republic of Lostisland) रूसी नवराष्ट्र निर्माण परियोजना, लहुराष्ट्रम्...
  • Thumbnail for पुदुच्चेरी
    एम्.जी. आर् , कामराजप्रतिमाः सन्ति । अत्र ५५विविधभाषाजनाः निवसन्ति । आङ्ग्लभाषा , फ्रेञ्चभाषा , तमिळ् ,मलयाळं , तेलुगु राज्यभाषाः सन्ति । सर्वमार्गेषु...
  • जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः (अथवा केवलम् जेआरएचयू) (आङ्ग्लभाषा:Jagadguru Rambhadracharya Handicapped University, हिन्दी:जगद्गुरु रामभद्राचार्य...
  • Thumbnail for दिवेहिभाषा
    प्रभाविताः सन्ति । तेषु तमिळ्, अरबी, फ्रेञ्च, फारसी, पुर्तगाली, हिन्दी, आङ्ग्लभाषा च सन्ति । हिन्द-आर्यभाषाः मालाद्वीपः भाषाकुटुम्बानां सूचिः मातृभाषावक्तृणां...
  • Thumbnail for वि. बालाकृष्णन
    (१३ फेब्र्वरी १९३२ – २ अगस्त् २००४) एकः‌ मलयाळं लेखकः च मलयाळं संस्कृतं आङ्ग्लभाषा च अन्तरे ग्रन्थानामनुवादकोऽपि। सः भारतीय स्वतंत्रताऽन्दोलने अपि भागं गृहितवान्...
  • वर्तते तर्हि तस्य व्याकरणस्य का उपाधेयता भविष्यति। अद्यतने प्रगतिशीले देशे आङ्ग्लभाषा स्वस्याः चरंसीम्नि वर्तते। तथापि विचारणीयः विषयः अस्ति यद् आङ्ग्लभाषायां...
  • Thumbnail for पाण्डुरङ्ग वामन काणे
    धर्मशास्त्रस्य इतिहासः भारते प्राचीनाः तथा मध्ययुगीयाः धर्माः प्रजाधर्मः च इति आङ्ग्लभाषा महाग्रन्थरचनेन डा. काणेवर्यः सुप्रसिद्धः । प्राचीनकाले तथा मध्यकाले धर्मशास्त्रस्य...
  • Thumbnail for भारतस्य आधिकारिकभाषाः
    अतिरिक्तं संविधानेन २२ क्षेत्रीयभाषाः, येषु हिन्दीभाषा अन्तर्भवति परन्तु आङ्ग्लभाषा न, अनुसूचितभाषारूपेण मान्यतां दत्ते । भारतस्य संविधानस्य अष्टमानुसूच्यां...
  • Thumbnail for तूतुकुडिमण्डलम्
    साक्षरताप्रमाणं च ८६.५२% अस्ति । अत्र भाषमानासु तमिऴ्भाषा प्रमुखा । आङ्ग्लभाषा अपि अधिकतया उपयुज्यते । तूत्तुकुडिमण्डले ८ उपमण्डलानि सन्ति । तानि - १)...
  • Thumbnail for मोहिनीयाट्टम्
    दक्षिणभागे विद्यमानस्य केरळराज्यस्य विशिष्ठा प्राचिना च नृत्यकला अस्ति । (आङ्ग्लभाषा - Mohiniyattam, कन्नडभाषा - ಮೋಹಿನಿಯಾಟಂ, मलयालभाषा - മോഹിനിയാട്ടം) तमिळुभाषामूलस्य...
  • Thumbnail for मार्ताण्ड वर्मा (आख्यायिका)
    [मार्ताण्ड वर्मा तथा भारते ऐतिहासिक आख्यायिका]. In पी के राजन्. लिट्क्रिट् (in आङ्ग्लभाषा) (तिरुवनन्तपुरम्: लिट्क्रिट्). XVIII (1 & 2).  मीना टी पिळ्ळै (2012)....
  • Thumbnail for भारतस्य केन्द्रशासितप्रदेशाः
    एम्.जी. आर् , कामराजप्रतिमाः सन्ति । अत्र ५५विविधभाषाजनाः निवसन्ति । आङ्ग्लभाषा , फ्रेञ्चभाषा , तमिळ् ,मलयाळं , तेलुगु राज्यभाषाः सन्ति । सर्वमार्गेषु...
  • अमरकोशः (आङ्ग्लभाषा:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशः अस्ति। शब्दार्थकोशाः 'निघण्टुः' इति कथ्यते। नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७)। 'अर्थान्...
  • Thumbnail for गिलगित-बाल्टिस्थानम्
    भविष्यन्ति। "गिलगित-बाल्टिस्थानम्- नवपाकिस्थानीसङ्कुलम् अथवा राज्यपालप्रशासनम् (आङ्ग्लभाषा)" ३ सितम्बर २००९, अप्रतिष्ठितराष्ट्रं जनसङ्गटनं च (यूएनपीओ) "Gilgit-Baltistan...
  • Thumbnail for चम्पायमण्डलम्
    खोलाम्(Khuallam), छेह्-लाम् च जनानां प्रमुखनृत्यप्रकाराः सन्ति । मण्डलेऽस्मिन् मिजो, आङ्ग्लभाषा च भाषे प्रचलतः । अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति...
  • भारतसंविधानानुसारं भारतसर्वकारस्य कार्यालयीयभाषारूपेण देवनागरीलिप्यां हिन्दी आङ्ग्लभाषा च भवतः। संविधाने कापि जातीयभाषा नास्ति। (१) कार्यालयीयभाषात्वेन हिन्दी-आंग्लयोः...
  • Thumbnail for बाल गङ्गाधर तिलक
    अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा आङ्ग्लभाषा अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष्...
  • भूतं आङ्ग्लभाषा Being भूतं (A being) नाम सत्वम्। A Sentient being - प्राणी, प्राणभुत्, शरीरी, देही, जन्तु, जन्युः, चेतनः, जन्मी। Existence - प्राणाधारणं
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

शार्लेमन्यशब्दःकालिदासभक्तिः४५३प्रशान्तमनसं ह्येनं...अष्टाध्यायीसुखदुःखे समे कृत्वा...कठोपनिषत्संस्कृतवर्णमालाउपपदपञ्चमीद्युतिशक्तिःस्विट्झर्ल्याण्ड्भीष्मःक्षमा रावऐश्वर्या रैविक्रमोर्वशीयम्स्कन्दस्वामीमिसूरीत्मत्त (तालः)रजतम्सेवफलम्माघःस्लम्डाग् मिलियनेर्संयुक्तराज्यानिकेन्द्रीय अफ्रीका गणराज्यम्राष्ट्रियबालदिनम् (भारतम्)तुलसीदासःनीजेडॉनल्ड ट्रम्पताण्ड्यपञ्चविंशब्राह्मणम्सेंड विन्सेन्ड ग्रेनदिनेश्चसुन्दरसीअफझलपुरविधानसभाक्षेत्रम्रुद्राष्टकम्ह्प्रथम कुमारगुप्तःमैथुनम्सितम्बर ५१४०५मातृगया (सिद्धपुरम्)शिरोवेदनाहरीतकीस्वप्नवासवदत्तम्धूमलःमगहीभाषाट्रेन्टन्श्रीहर्षः१८६५मत्स्यपुराणम्चन्दनम्४६६द्विचक्रिकाकर्कटराशिः७५२भौतिकशास्त्रम्इतिहासःभारतस्य इतिहासःअडालज वावसंन्यासं कर्मणां कृष्ण...भगवद्गीताजून ७मोक्षसंन्यासयोगःजून ९दिसम्बर २११०८२नवम्बर १९🡆 More