भारतस्य आधिकारिकभाषाः

भारतदेशे राष्ट्रभाषा नास्ति । तथापि, भारतस्य संविधानस्य अनुच्छेदः ३४३(१) विशेषतया उल्लेखं करोति यत् सङ्घस्य आधिकारिकभाषा देवनागरीलिप्यां हिन्दी भविष्यति । आधिकारिकप्रयोजनार्थं प्रयोक्तव्यानां सङ्ख्यानां रूपं भारतीयसङ्ख्यानाम् अन्ताराष्ट्रियरूपं भविष्यति । भारतीयसंसदि कार्याणि केवलं हिन्दी अथवा आङ्ग्ल मध्ये एव कर्तुं शक्यते । आङ्ग्लभाषायाः प्रयोगं संसदीयकार्यवाही, न्यायपालिका, केन्द्र-राज्यसर्वकारयोः मध्ये सञ्चाराः इत्यादिषु आधिकारिकप्रयोजनेषु कर्तुं शक्यते । राज्यस्तरे/प्रदेशस्तरे विविधाः राजभाषाः सन्ति । भारतान्तर्गतराज्येषु विधानस्य माध्यमेन स्वाधिकारिकभाषां(ाः) निर्दिष्टुं स्वतन्त्रता अधिकारश्च स्तः । आधिकारिकभाषाणाम् अतिरिक्तं संविधानेन २२ क्षेत्रीयभाषाः, येषु हिन्दीभाषा अन्तर्भवति परन्तु आङ्ग्लभाषा न, अनुसूचितभाषारूपेण मान्यतां दत्ते ।

भारतस्य आधिकारिकभाषाः
अधिकतया भाषितभाषानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च ।

भारतस्य अनुसूचितभाषाः सूची

भारतस्य संविधानस्य अष्टमानुसूच्यां २२ अनुसूचितभाषाणां (Scheduled languages) सूची अस्ति । अधोलिखितायां सारणीयां भारतगणराज्यस्य २२ अनुसूचितभाषाः (२००८ मे-मासे तमे अष्टमानुसूच्यां निर्धारितम्) सूचीबद्धाः सन्ति, तैः प्रदेशैः सह यत्र ते अधिकतया भाष्यन्ते अथवा राज्यस्य राजभाषारूपेण प्रयुक्ताः सन्ति । तथापि, राज्यानि अनुसूचितभाषातः स्वाधिकारिकभाषाचयनं कर्तुम् अनिवार्यं न भवन्ति । सिन्धीभाषा कस्मिन्नपि राज्ये आधिकारिकी न भवति यद्यपि अष्टमानुसूच्यां सूचीबद्धा अस्ति ।

क्रमसङ्ख्या भाषा स्वभाषायाम् उच्चारणम्
(भिन्नमस्ति चेत्)
कुटुम्बः वक्तारः
लक्षेषु २०११
राज्ये(-षु) आधिकारिकमान्यता अ॰मा॰स॰ ६३९ सङ्केतः
(ISO 639 कोड्)
असमिया ओख़ोमिय़ा हिन्द-आर्य, प्राच्य १५३ असम as
उर्दू - हिन्द-आर्य, केन्द्रीय ५०७ आन्ध्रप्रदेशः, उत्तरप्रदेशः, जम्मूकाश्मीरं, झारखण्डः, तेलङ्गाणा, देहली, पश्चिमवङ्गः, बिहार ur
ओडिया ओड़िआ हिन्द-आर्य, प्राच्य ३७५ ओडिशा, झारखण्डः, पश्चिमवङ्गः or
कन्नड - द्राविडीय ४३७ कर्णाटकम् kn
काश्मीरी कॉशुर् हिन्द-आर्य, दार्दिक ६८ जम्मूकाश्मीरम् ks
कोङ्कणी - हिन्द-आर्य, दाक्षिणात्य २२.५ गोवा gom
गुजराती गुज्राती (कदाचित्) हिन्द-आर्य, पाश्चात्य ५५५ गुजरात, दादरा नगरहवेली च दीव दमण च gu
डोगरी डोग्री हिन्द-आर्य, वायव्य २६ जम्मूकाश्मीरम् doi
तमिळ् तमिऴ् द्राविडीय ६९० तमिळनाडु, पुदुच्चेरी ta
१० तेलुगु तॆलुगु द्राविडीय ८११ आन्ध्रप्रदेशः, तेलङ्गाणा, पुदुच्चेरी te
११ नेपाली - हिन्द-आर्य, औत्तर २९ पश्चिमवङ्गः, सिक्किम ne
१२ पञ्जाबी - हिन्द-आर्य, वायव्य ३३१ देहली, पञ्जाब, पश्चिमवङ्गः, हरियाणा pa
१३ बाङ्गला बाङ्ला हिन्द-आर्य, प्राच्य ९७२ असम, झारखण्डः, त्रिपुरा, पश्चिमवङ्गः bn
१४ बोडो बोड़ो तिब्बती-बर्मी १४.८ असम brx
१५ मणिपुरी मीतै तिब्बती-बर्मी १८ मणिपुर mni
१६ मराठी - हिन्द-आर्य, दाक्षिणात्य ८३० दादरा नगरहवेली च दीव दमण च, गोवा, महाराष्ट्रम् mr
१७ मलयाळम् - द्राविडीय ३४८ केरळम्, पुदुच्चेरी, लक्षद्वीपाः ml
१८ मैथिली - हिन्द-आर्य, प्राच्य १३६ झारखण्डः mai
१९ संस्कृतम् - हिन्द-आर्य ०.२ उत्तराखण्डः, हिमाचलप्रदेशः sa
२० सान्ताली सान्ताड़ि आग्नेय ७३ झारखण्डः sat
२१ सिन्धी - हिन्द-आर्य, वायव्य २७ sd
२२ हिन्दी - हिन्द-आर्य, केन्द्रीय ५२८० अण्डमाननिकोबारद्वीपसमूहः, उत्तरप्रदेशः, उत्तराखण्डः, गुजरात, छत्तीसगढ, जम्मूकाश्मीरम्, झारखण्ड, दादरा नगरहवेली च दीव दमण च, देहली, पश्चिमवङ्गः, बिहार, मध्यप्रदेशः, राजस्थानं, लदाख, हरियाणा, हिमाचलप्रदेशः hi

भाषा लिपिः

प्रत्येकायां आधिकारिकभाषायां निर्दिष्टा आधिकारिकलिपिः भवति यस्याः उपयोगेन आधिकारिकप्रयोजनार्थं लिखिता भवति ।

लिपिः अनुसूचितभाषा(ः)
ओडिया ओडिया
ओल्-चिकी सान्ताली
कन्नड कन्नड
गुजरातीलिपिः गुजराती
गुरुमुखी पञ्जाबी
तमिळ् तमिळ्
तेलुगु तेलुगु
देवनागरी कोङ्कणी, डोगरी, नेपाली, बोडो, मराठी, मैथिली, संस्कृतम्, सिन्धी, हिन्दी
फारसी-अरबीलिपिः उर्दू, काश्मीरी
बाङ्गला-असमियालिपिः असमिया, बाङ्गला
मलयाळम् मलयाळम्
मीतै मणिपुरी

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

भारतस्य आधिकारिकभाषाः भारतस्य अनुसूचितभाषाः सूचीभारतस्य आधिकारिकभाषाः भाषा लिपिःभारतस्य आधिकारिकभाषाः सम्बद्धाः लेखाःभारतस्य आधिकारिकभाषाः सन्दर्भाःभारतस्य आधिकारिकभाषाःदेवनागरीभारतम्भारतसर्वकारःभारतस्य राज्यानिभारतस्य संविधानम्हिन्दी

🔥 Trending searches on Wiki संस्कृतम्:

वाशिङ्ग्टन् डि सिप्रत्याहारःएस्पेरान्तो१५४०स्प्रिंग्फ़ील्ड्श्रीहर्षः१७१७कलिङ्गद्वीपः२९ मई५८५३१ मईअक्तूबर ७पारसनाथःशाहुप्रातिशाख्यम्२२ जूनकर्मण्येवाधिकारस्ते...Main page१८७३सूत्रलक्षणम्बराक् ओबामावेत्रःनारीवेणीसंहारम्१६१६उर्वारुकम्इतिहासःसंशोधनस्य प्रयोजनानिभारविः११५३मोनाकोप्रमाणम्१००कार्पण्यदोषोपहतस्वभावः...योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)नवम्बर १२१५१४विश्वनाथः (आलङ्कारिकः)८९३नोबेल् प्रशस्तिः४२८राजनीतिः१७ नवम्बरविकिःतक्रम्१८२मनोरञ्जनंदेवनागरीचन्द्रःश्रुतिः२४ मार्चगृहस्थाश्रमःअमी च त्वां धृतराष्ट्रस्य...२६ मार्चजर्मनभाषासऊदी अरब२२ अप्रैलजून २८१३२३२१ जूनद्वितीयविश्वयुद्धम्व्यवसायःईथ्योपियासूर्यमण्डलम्समन्वितसार्वत्रिकसमयःफरवरीधारणा🡆 More