आङ्ग्लभाषा

आङ्ग्ल (आङ्ग्ल: English) इति हिन्द-यूरोपीयभाषाकुटुम्बस्य पाश्चात्यजर्मनिकभाषा अस्ति, या मूलतः प्रारम्भिकमध्ययुगस्य इङ्ग्लेण्ड्-देशस्य निवासिनः भाषितवन्तः । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति । अस्याः वर्णामालायां २६ अक्षराणि सन्ति । लेखनसौकर्यार्थम् इति तेषां रूपद्वयम् अस्ति । ते यथा –

आङ्ग्लभाषा
English language
इङ्ग्लिश्
उच्चारणम् /ˈɪŋɡlɪʃ/
Ethnicity आङ्ग्लजनाः
आङ्ग्ल-सेक्सोन् (ऐतिहासिकः)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
द्वितीयभाषिक– ७५ कोटिः (750 मिलियन्);
विदेशीयभाषारूपेण– ६०-७० कोटिः (600–700 मिलियन्)
भाषाकुटुम्बः
हिन्द-यूरोपीय
  • जर्मेनिक
    • पाश्चात्यजर्मेनिक
      • उत्तरसागरजर्मेनिक
        • आङ्ग्ल-फ्रिसीय
          • आङ्ग्लिक
            • आङ्ग्लभाषा
लिपिः
  • लातिनी (आङ्ग्लवर्णमाला)
  • आङ्ग्ल-सेक्सोन्-रूण (ऐतिहासिकः)
  • आङ्ग्लब्रेल्, संयुक्त-आङ्ग्लब्रेल्
आधिकारिकस्थितिः
व्यावहारिकभाषा
  • ५९ देशाः
  • २७ असार्वभौमसंस्थाः
Recognised minority language in विश्वव्यापी, विशेषतः
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 en
ISO 639-2 eng
ISO 639-3 eng
Linguasphere 52-ABA
आङ्ग्लभाषा
  येषु प्रदेशेषु आङ्ग्लभाषा बहुमता मूलभाषा अस्ति
  येषु प्रदेशेषु आङ्ग्लभाषा आधिकारिकं अथवा व्यापकरूपेण भाष्यते, परन्तु प्राथमिकदेशीयभाषारूपेण न

बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

लघ्वक्षराणि (lowercase letters): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५ स्वराः यथा – A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

इङ्ग्लेण्ड्हिन्द-यूरोपीयभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

१४०सामवेदःसंयुक्ताधिराज्यम्भारतसर्वकारःशिक्षाशास्त्रस्य इतिहासःह्री१६भारतम्द्युतिशक्तिः२५८सरस्वती देवीउत्तराषाढाउपसर्गःसुबन्धुःअप्रैल १३जेक् रिपब्लिक्कैटरीना कैफसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्१८२६२०१२१३८७अण्टार्क्टिकाद्वितीयविश्वयुद्धम्डयोस्कोरिडीस्अल्लाह्अद्वैतवेदान्तः२५ जुलाईपुराणम्वेदव्यासः१३ मार्चव्लादिमीर पुतिनगद्यकाव्यम्यस्त्विन्द्रियाणि मनसा...भक्तियोगःमास्कोनगरम्उपमालङ्कारःभगत सिंहत्अमावस्याविक्रमोर्वशीयम्१३९संस्कृतभाषामहत्त्वम्कर्मसंन्यासयोगःअशोकःनैनं छिन्दन्ति शस्त्राणि...पर्यटनम्६८९कर्मेन्द्रियाणि संयम्य...द्हिन्द-यूरोपीयभाषाःकर्मण्येवाधिकारस्ते...ताजमहलआङ्ग्लभाषाझान्सीजावामृच्छकटिकम्मुख्यपृष्ठम्जर्मनभाषासमन्वितसार्वत्रिकसमयःसङ्गणकम्अङ्गुलीक्लव्डी ईदर्ली१२ फरवरीव्याकरणम्भारविः१२ जुलाई🡆 More