हिन्द-यूरोपीयभाषाः

हिन्द-यूरोपीयभाषाः (भारत-यूरोपीयभाषाः अथवा भारोपीयभाषाः) यूरोपखण्डस्य प्रचण्डबहुमतस्य, ईरानीयसमस्थलस्य, उत्तरभारतीय-उपमहाद्वीपस्य च मूलनिवासी भाषाकुटुम्बः अस्ति । आधुनिककाले अस्य कुटुम्बस्य काश्चन यूरोपीयभाषाः यथा आङ्ग्ला, फ्रेञ्च्, पुर्तगाली, रूसी, डेनिश्, डच्, स्पॅनिश् च औपनिवेशिकतायाः माध्यमेन विस्तारिताः सन्ति, अधुना अनेकेषु महाद्वीपेषु भाष्यन्ते च । हिन्दु-यूरोपीयभाषाकुटुम्बः अनेकेषु शाखासु वा उपकुटुम्बेषु विभक्तः अस्ति । यस्य ८ समूहाः अद्यत्वेऽपि भाषाभिः सह जीविताः सन्ति – अल्बेनियन, आर्मीनियन, इतालिक, जर्मेनिक, बाल्टो-स्लाविक, यूनानीय, सेल्टिक, हिन्द-ईरानीय; अन्ये च षट् उपविभागाः ये अधुना विलुप्ताः सन्ति ।

हिन्द-यूरोपीय
भारत-यूरोपीय अथवा भारोपीय
भौगोलिकविस्तारः

पूर्व-औपनिवेशिकयुगम् – यूरेशियाखण्डः, उत्तर-अफ्रिका

अद्यतनयुगम् – विश्वव्यापिनी
३२० कोटिः (३.२ बिलियन्) मातृभाषा वक्ताः
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाः आद्यहिन्द-यूरोपीय
उपश्रेण्यः
अनाटोलियन
अल्बेनियन
आर्मीनियन
इतालिक (रोमान्सभाषाः सहितं)
इलिरीय
जर्मेनिक
तुषारीय
थ्रेसीय
दासीय
फ्रिजीय
बाल्टो-स्लाविक (बाल्टिक-स्लाविकभाषाः च)
मेस्सपिक
यूनानीय
लिबर्नीय
लुसितानीय
सेल्टिक
हिन्द-ईरानीय (हिन्द-आर्य, ईरानीय, नूरिस्थानी च)
आइसो ६३९-२६३९-५: ine
हिन्द-यूरोपीयभाषाः
हिन्द-युरोपीयभाषाणां यूरेशियाखण्डे वर्तमानकालस्य वितरणम्:
  यूनानीय
  हिन्द-ईरानीय (हिन्द-आर्य, ईरानीय, नूरिस्थानी)
  इतालिक (रोमान्सभाषाः)
  सेल्टिक
  जर्मेनिक
  आर्मीनियन
  बाल्टो-स्लाविक (बाल्टिक-स्लाविक च)
  अल्बेनियन
  पर-हिन्द-यूरोपीयभाषाः
बहुभाषिकत्वं कुत्र सामान्यम् अस्ति इति बिन्दुयुक्ताः/पट्टिकायुक्ताः क्षेत्राणि सूचयन्ति (मानचित्रे पूर्णविस्तारेण अधिकं दृश्यते)।

अद्यत्वे, अधिकांशवक्तृभिः सह व्यक्तिगतभाषाः भवन्ति – आङ्ग्ल, हिन्दी, स्पैनिश, बाङ्गला, फ्रेञ्च, रूसी, पुर्तगाली, जर्मन, फारसी, पञ्जाबी च, प्रत्येकं दशकोटिभ्यः (100 मिलियन्) अधिकैः वक्तृभिः सह । अन्ये बहवः भाषाः लघुः विलुप्ततायाः संकटे च सन्ति ।

समग्रतया विश्वस्य ४६% जनसङ्ख्या (३२० कोटिः वा ३.२ बिलियन्) प्रथमाभाषा इति हिन्द-यूरोपीयभाषां वदति, कस्यापि भाषापरिवारस्य सर्वोच्चः । एथ्नोलॉग् इत्यस्य अनुमानेन अत्र प्रायः ४४५ जीवन्ति भारत-यूरोपीयभाषाः सन्ति, तेषां द्वौ-तृतीयाभागाधिकाः (३१३) हिन्द-ईरानीयशाखायाः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषाडचभाषापुर्तगालीभाषाफ्रेञ्चभाषाभारतीय उपमहाद्वीपःभाषाकुटुम्बःमहाद्वीपाःयूरोपखण्डःरूसीभाषास्पैनिशभाषाहिन्द-ईरानीयभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

पुराणम्गाण्डीवं स्रंसते हस्तात्...लेसोथोरामायणम्भारतीयप्रौद्यौगिकसंस्थानम्समन्वितसार्वत्रिकसमयःफाल्गुनमासः१८९५जैनतीर्थङ्कराः९९१मालाद्वीपःअक्षरमालाआर्यभटःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःउपसर्गाःशुष्कफलानिभारतस्य अर्थव्यवस्थाअश्वघोषःततः श्वेतैर्हयैर्युक्ते...अस्माकं तु विशिष्टा ये...गौतमबुद्धःरजतम्पञ्चतन्त्रम्स्वप्नवासवदत्तम्रवीना टंडनमातृकाग्रन्थःसुमित्रानन्दन पन्तहनोईआयुर्वेदःजाम्बियालातूर२४ सितम्बरइस्रेलधावनक्रीडास्तोत्रकाव्यम्एक्वाडोरकर्णःकावेरीनदीसिद्धिं प्राप्तो यथा ब्रह्म...मायावादखण्डनम्वक्रोक्तिसम्प्रदायःआर्गनक्षेमेन्द्रःयेषामर्थे काङ्क्षितं नो...जार्ज २शब्दःमृच्छकटिकम्विकिःवाद्ययन्त्राणिजार्जिया (देशः)गयाना२१ जनवरी१३७९बास्टन्त्रिविक्रमभट्टःशतपथब्राह्मणम्१९ जूनअलङ्कारशास्त्रम्रजनीशःपीठम्रससम्प्रदायः१३१५कुवैतमोल्दोवायदा यदा हि धर्मस्य...विश्वनाथन् आनन्द२५ सितम्बरनैषधीयचरितम्यमनअश्वत्थवृक्षःऋग्वेदः🡆 More