वैदिकसंस्कृतम्

वैदिकसंस्कृतं हिन्द-यूरोपीयभाषाकुटुम्बस्य हिन्द-आर्य-उपसमूहस्य प्राचीनभाषा आसीत् । क्रैस्त-पूर्व मध्य-द्वितीयतः मध्य-प्रथमसहस्राब्दपर्यन्तं सङ्कलितं वेदेषु तत्सम्बद्धेषु साहित्येषु च प्रमाणितम् अस्ति । लेखनस्य आगमनात् कतिपयशताब्दपूर्वं मौखिकरूपेण संरक्षितम् आसीत् ।

वैदिकसंस्कृतम्
विस्तारः भारतम्, अफगानिस्थानं, नेपालदेशः पाकिस्थानं
प्रदेशः वायव्यभारतीय उपमहाद्वीपः पूर्व-ईरानीयपठारं च
Era १५०० - ६०० क्रैस्त-पूर्व
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3 (vsn इति प्रस्तावितम्)
LINGUIST List vsn
  qnk ऋग्वैदिक

वैदिकसंस्कृतभाषायां विस्तृतं प्राचीनसाहित्यम् आधुनिकयुगपर्यन्तं जीवितम् अस्ति, एतत् आद्यहिन्द-यूरोपीय-आद्यहिन्द-ईरानीय-इतिहासस्य पुनर्निर्माणार्थं सूचनानां प्रमुखः स्रोतः अभवत् ।

प्रागैतिहासिकयुगे आद्यहिन्द-ईरानीयभाषा आद्य-ईरानीय-आद्यहिन्द-आर्य-भाषयोः विभक्तवती, भाषयोः परस्परं स्वतन्त्रतया विकासः अभवत् च ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

वेदःहिन्द-आर्यभाषाःहिन्द-यूरोपीयभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

कुमारदासःमनुष्यःप्रदूषणम्धारणा३१ दिसम्बरमोलिब्डेनमआहारःकेडमियम्नोकियाभुवनेश्वरम्शीतकम्लोहयुगम्छत्राकम्विष्णुपुराणम्वेल्लूरुमण्डलम्नमीबिया२८समावर्तनसंस्कारःनिघण्टु५ अक्तूबर१७ नवम्बर८ अगस्तरेडियो६ फरवरीमाइक्रोसाफ्ट्ऐडहोकतारभारतीयजनतापक्षःदक्षिण-आफ्रिकाअलेक्ज़ांडर ३विद्युत्अल्जीरियागयानाममता ब्यानर्जीजनवरी २२यदक्षरं वेदविदो वदन्ति...मंगोलियासंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)सेंट किट्मायावादखण्डनम्तैत्तिरीयोपनिषत्दैवतकाण्डम्गद्यकाव्यम्रमा चौधुरीनवरत्नानिआर्यभटःयज्ञःकोस्टा रीकाजर्मनभाषा३३४शल्यचिकित्साततः स विस्मयां - 11.14मोनाकोनियोन२६ मईहीलियम्हिन्द-ईरानीयभाषाःपञ्चमहायज्ञाःबेलीजआख्यानसाहित्यम्१८९७राहुल गान्धीजमैकामेघदूतम्वटवृक्षःशिक्षाप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)उत्तर कोरियातरुःचक्रम् (योगशास्त्रम्)लिक्टनस्टैनयोगस्थः कुरु कर्माणि...समारियम🡆 More