भाषाकुटुम्बः

भाषाकुटुम्बः अथवा भाषापरिवारः संबंधितानां भाषाणाम् कश्चन समूहः वर्तते याः कस्याश्चित् आद्यभाषया जन्यन्ते । एतेन कारणेनैव सा आद्यभाषा तस्य भाषापरिवारस्य सर्वेषां भाषाणां जननी कथ्यते । अत्र 'भाषाकुटुम्बः' इत्यस्मिन् शब्दे 'कुटुम्बः' इति दर्शयति यत् कश्चिदपि भाषाकुटुम्बे पुत्री-भाषाः परस्परायाम् आनुवंशिकरूपेण सम्बन्द्धिताः भवन्ति ।

भाषाकुटुम्बः
विश्वे प्रमुखभाषापरिवाराणाम् वक्तॄणाम् प्रतिशतः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जीवनीशब्दः१००सागरःकठोपनिषत्लेसोथोविशेषः%3Aअन्वेषणम्मलेरियारोगःअक्षरमालास्वास्थ्यम्भारतम्वर्षःपुनर्जन्म१८९२मातृकाग्रन्थःयमनअर्जुनविषादयोगःस्वामी विवेकानन्दःमायावादखण्डनम्१२७४सिलवासाचक्राचार्वाकदर्शनम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकथाकेळिः१४३५4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःचम्पादेशःपाषाणयुगम्लेबनानपूजा हेगड़ेभारतस्य इतिहासःयो यो यां यां तनुं भक्तः...विमानयानम्१८०७जलम्नीतिशतकम्सोमवासरः२२ जनवरीक्एक्वाडोरअण्टीग्वाबिहारीकारकम्मुख्यपृष्ठम्इस्लाम्-मतम्प्रत्ययःअलङ्कारसम्प्रदायः४४५सुरभिबाणभट्टःआत्मादुष्यन्तःइण्डोनेशिया२१ जनवरीअभिज्ञानशाकुन्तलम्कङ्गारूहोमरुल आन्दोलनम्मनसा, पञ्जाब्कलिङ्गद्वीपःअजर्बैजानकोटिचन्नयौभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःद्वितीयविश्वयुद्धम्२५ सितम्बर१ फरवरीसलमान खानलाला लाजपत रायपी वी नरसिंह राव्२८ अप्रैलउपमेयोपमालङ्कारः🡆 More