प्रत्ययः

धातो: प्रातिपदिकात्‌ च परं य: युज्यते स: प्रत्यय: कथ्यते.

प्रत्यय: पञ्चविध: - विभक्ति:, कृत्‌, तद्धित:, स्त्रीप्रत्यय:, धात्ववयव:.

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सेनयोरुभयोर्मध्ये रथं...व्यवसायःस्मृतयःवर्षःसचिन तेण्डुलकर१२३०जार्जिया (देशः)यवद्वीपआङ्ग्लभाषाबीभत्सरसःवासांसि जीर्णानि यथा विहाय...ट्सेनेगलआर्गनकथावस्तुनाट्यशास्त्रम् (ग्रन्थः)१०५४कच्छमण्डलम्रजनीशःचक्रामालाद्वीपःपलाण्डुःभद्रामहाभाष्यम्क्रीडाजनकःशिश्नम्२०११श्मायावादखण्डनम्मानवविज्ञानम्२२ जनवरीकावेरीनदीप्राणायामःसुरभिसङ्गणकम्संहतिः (भौतविज्ञानम्)जिम्बाबवे४४५अन्ताराष्ट्रियः व्यापारः२८ अप्रैलवेदान्तःसूरा अल-अस्रबुद्धप्रस्थमहाकाव्यम्हरिद्रा१६१५भारतीयराष्ट्रियकाङ्ग्रेस्मिथकशास्त्रम्महाभारतम्पाणिनिःश्वेतःअक्षरमालास्त्रीवेदव्यासःमोल्दोवाबिजनौरऍमज़ॉन नदीलोकेऽस्मिन् द्विविधा निष्ठा...खण्डशर्करा१००३विश्रवाःविमानयानम्शुष्कफलानिएम् जि रामचन्द्रन्१९ अगस्तअशास्त्रविहितं घोरं...जाम्बियाराँचीरत्नावलीजीवनीनलः९ जूनअविनाशि तु तद्विद्धि...🡆 More