शुष्कफलानि

वृक्षेभ्यः लताभ्यः वा प्राप्तानि पक्वानि सरसानि फलानि बहुकालं रक्षितं न भवन्ति । अतः कानिचन फलानि आतपे छायायां वां शोषयित्वा रक्षितुं शक्यते । तत्र क्वचित् रासायनिकपदार्थाः अपि उपयुज्यन्ते । एतादृषानि शोषितपलानि भक्षणे अतीव रुचिकराणि कानिचन आयुर्वेदीयक्रमेण आरोग्यवर्धकानि अपि भवन्ति ।

शुष्कफलानि
शुष्कफलानि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

२५ सितम्बर१५१४पी वी नरसिंह राव्७१९कलिङ्गद्वीपःनादिर-शाहःवेदान्तःजनकःदुष्यन्तःयेषामर्थे काङ्क्षितं नो...१२३०जाम्बिया१७४६आर्गनपक्षिणःशर्करावात्स्यायनःवासांसि जीर्णानि यथा विहाय...ऋग्वेदः१४३५नवदेहलीब्राह्मणम्एप्पल्भारविःछन्दःलातूरकथाकेळिःपाराशरस्मृतिःकर्मणैव हि संसिद्धिम्...हिन्द-यूरोपीयभाषाः१८९५टोनी ब्लेयर२८ अप्रैलरूपकालङ्कारःमेघदूतम्मानवविज्ञानम्मलेरियारोगः२२ जनवरी४४५बन्धुरात्मात्मनस्तस्य...अण्टीग्वाहरीतकीअनुबन्धचतुष्टयम्रससम्प्रदायःमधुकर्कटीफलम्३०८बिहारीमोल्दोवाअण्डोराआदिशङ्कराचार्यःभासः१००३द्वितीयविश्वयुद्धम्गौतमबुद्धःआर्मीनियास्वामी विवेकानन्दःमदर् तेरेसापाषाणयुगम्लन्डन्अन्ताराष्ट्रियः व्यापारःबांकुडामण्डलम्मलेशियामयि सर्वाणि कर्माणि...कारकम्९९१परित्राणाय साधूनां...🡆 More