सूत्रभेदाः

सञ्ज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥

लक्षणम् -

  • संज्ञा -संज्ञासंज्ञिप्रत्यायकं सूत्रम् ।
  • परिभाषा -अनियमे नियमकारिणी ।
  • विधिः-आदेशादिविधायकं सूत्रम् ।
  • नियमः-प्राप्तस्य विधेः नियामकम् ।(सिद्धे सत्यारभ्यमानो विधिः)
  • अतिदेशः-अन्यतुल्यत्वविधानम् ।
  • अधिकारः-एकत्र उपात्तस्य अन्यत्र व्यापारः ।

उदाहरणानि -

  • संज्ञासूत्रम् = वृद्धिरादैच्, अदेङ् गुणः, हलन्त्यम् ।
  • परिभाषासूत्रम् = तस्मिन्निति निर्दिष्टे पूर्वस्य ।
  • विधिसूत्रम् = वृद्धिरेचि, आद्गुण:, तस्य लोपः ।
  • नियमसूत्रम् = पतिः समास एव, कृत्तद्धितसमासाश्च।
  • अतिदेशसूत्रम् = स्थानिवदादेशोऽनल्विधौ ।
  • अधिकारसूत्रम् = प्रत्ययः, पूर्वत्रासिद्धम् ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

आफ्रिकाखण्डःवैदिकसाहित्यम्अर्थशास्त्रम् (शास्त्रम्)११ मार्च१२३०वेल्लूरुमण्डलम्गङ्गानदीक्षमा रावकालिदासस्य उपमाप्रसक्तिःयुद्धम्निरुक्तम्ऊरुःभूटान२ जनवरीअण्णा हजारेए पि जे अब्दुल् कलाम्स्वप्नवासवदत्तम्स्त्रीकैवल्यपादः१७२०ऐतरेयोपनिषत्सार्वभौमसंस्कृतप्रचारसंस्थानम्संस्कृतकार्बोनसंख्याःनालन्दाविश्वविद्यालयःवेदाङ्गम्गुरुग्रहःक्रीडामहाकाव्यम्न्यायदर्शनम्यज्ञःगयानाछत्राकम्नवरत्नानि६ फरवरीबुल्गारियाआर्मीनियातेलुगुभाषाजार्ज बैरनसन्तमेरीद्वीपस्य स्तम्भरचनाःध्वजःचार्ल्सटन्२०१२सोनिया गान्धीविद्युत्२२ मार्चजहाङ्गीरयास्कःकौरवी उपभाषादन्तपालीभक्तियोगःलोथाल्शान्तिपर्वसीसम्स्प्रिंग्फील्ड्कोट ऐवरी (ऐवरी कोस्ट)यूनानीभाषाआवर्तनम् (Frequency)समावर्तनसंस्कारःरवीन्द्रप्रभातः१३८५मंगोलिया६२मन्दारिनभाषातैत्तिरीयोपनिषत्१८१५लेतुवा🡆 More