शास्त्रम् अर्थशास्त्रम्

परिचयः

अर्थशास्त्रम् अथर्वणवेदस्य "उपवेदः" इति प्रसिद्धम् । अनादिकालात् राजधर्मोपदेशकम् इदं शास्त्रम् । राज्यस्य भूप्रदेशः प्रकृतयश्च अर्थाः इत्युच्यन्ते । एतस्य अर्थस्य योगं (लाभम्) क्षेमं (संरक्षणम्) च उपदेशयत् शास्त्रम् अर्थशास्त्रम् ।

    मनुष्याणां वृत्तिः अर्थः । मनुष्यवती भूमिरित्यर्थः तस्याः लाभोपायं शास्त्रम् अर्थशास्त्रम् - कौटलीयम् अर्थशास्त्रम् ।

दण्डनीतिः इति अर्थशास्त्रस्य पर्यायपदम् । अर्थशास्त्रम् राजधर्मं निरूपयति ।

शास्त्रम् अर्थशास्त्रम् 
चानक्य

प्राचीनाः अर्थशास्त्रकाराः

महाभारतस्य शान्तिपर्वणि राजधर्मप्रकरणे प्राचीनानाम् अर्थशास्त्रकाराणाम् उल्लेखः दृश्यते । तदनुसारेण मनुः, बृहस्पतिः, शुक्रः, विशालाक्षः, पराशरः, व्यासः, बाहुदन्तीपुत्रः, वातव्याधिः, कौणपदन्तः, भारद्वाजः, पिशुनः इति दश प्राचीनाः अर्थशास्त्रकाराः इति कौटल्यः स्वकीयेऽर्थशास्त्रे उक्तवान् ।

अर्थशास्त्रग्रन्थानाम् उल्लेखाः

    - बाहुदन्तीपुत्रस्य वातव्याधेश्च अर्थशास्त्रग्रन्थौ ग्रन्थरूपेण न प्रकटितावास्ताम् ।
    - कौणपदन्तः (भीष्मः), भारद्वाजः (द्रोणाचार्यः) - एतयोः अर्थशास्त्रस्य तत्त्वनिरूपणं महाभारते शान्तिपर्वणि प्रोक्तम् ।
    - पिशुनः (नारदः) एतस्य अर्थशास्त्रतत्वानि नारदस्मृतौ द्रष्टुं शक्यन्ते ।

बार्हस्पत्यम् अर्थशास्त्रम्

कीदृशाः मन्त्रिणः भवितुं योग्याः? इत्यस्मिन् विषये बृहस्पतेः मतम् एवमस्ति ।

          स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् ।
          तैः सार्धं चिन्तयेत् कार्यं विप्रेणाथ ततः स्वयम् ॥

राजा प्राज्ञान्, मौलान्, स्थिरबुद्धीन्, त्रिकरणेषु शुचीन्, दक्षान् च मन्त्रिस्थाने नियोजयेत् । तैः साकम् करणीयं कार्यमधिकृत्य परिचिन्तनं कुर्यात् । ततः तदेव कार्यं ब्रह्मणेन (पुरोहितेन) सह चिन्तयेत् । तदनन्तरं स्वयमेकाकी सन् चिन्तयेत् । इति बृहस्पतेः अभिप्रायः ।

सुखस्य मूलं धर्मः । धर्मस्य मूलं अर्थः । अर्थस्य मूलं राज्यं । राज्यस्य मूलं इन्द्रिय जयः । इन्द्रियाजयस्य मूलं विनयः । विनयस्य मूलं वृद्धोपसेवा॥The root of happiness is Dharma (ethics, righteousness), the root of Dharma is Artha (economy, polity), the root of Artha is right governance, the root of right governance is victorious inner-restraint, the root of victorious inner-restraint is humility, the root of humility is serving the aged.

— Kautilya, Chanakya Sutra 1-6

शुक्राचार्यप्रणीतम् अर्थशास्त्रम्

"भार्गव नीतिसारः" इति ग्रन्थ एवेदम् ।

विशालाक्षनाम्ना प्रणीतम् अर्थशास्त्रम्

एतदेकम् अर्थशास्त्रं विद्यत इति याज्ञवल्क्यस्मृतेः बालक्रीडानाम व्याख्याने विश्वरूपाचार्येण श्लोकोऽयम् उद्ध्रियते यथा -

        वन्यान् वनगतैर्नित्यं मण्डलस्थान् तथाविधैः ।
        चारैरालोच्य सात्कुर्यात् जिगीषुर्दीर्घदूरदृक् ॥ इति । ग्रन्थोऽयं नोपलभ्यते ।

कौटलीयम् अर्थशास्त्रम्

Tags:

शास्त्रम् अर्थशास्त्रम् परिचयःशास्त्रम् अर्थशास्त्रम् प्राचीनाः अर्थशास्त्रकाराःशास्त्रम् अर्थशास्त्रम् अर्थशास्त्रग्रन्थानाम् उल्लेखाःशास्त्रम् अर्थशास्त्रम्

🔥 Trending searches on Wiki संस्कृतम्:

ओडिशीकन्कर्ड्कोलकातागद्यकाव्यम्विश्वनाथः (आलङ्कारिकः)धर्मशास्त्रप्रविभागःनौरुअमरकोशःत्नार्वे२०१३संभेपूस्वसाट्यूपसेसियमहारुकाकन्नडभाषाबडगांवमण्डलम्आहारः४४४बाय्सीनाट्यशास्त्रम् (ग्रन्थः)संस्कृतम्जयशङ्कर प्रसादमिथ्यारजतम्१७३०समन्वितसार्वत्रिकसमयःचम्पूकाव्यम्चम्पादेशकालिफ़ोर्नियारुचकफलम्मधु (आहारपदार्थः)हन्शिन् टाइगर्स१७ जुलाईधर्मशास्त्रम्जुलाई ५हल्द्वानीभारतीयप्रौद्यौगिकसंस्थानम्विलियम ३ (इंगलैंड)Tally.ERP 9 ( टॅली )आनन्दवर्धनःबुधःवैज्ञानिक प्रबन्धनरीतिसम्प्रदायःगडचिरोलीमण्डलम्कृत्तिकाकालिदासःमलावीऋतुःगुरु दत्तचार्ल्स द गॉलवेणीसंहारम्कालिदासस्य उपमाप्रसक्तिः१७५७मदर् तेरेसा4.7 कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम्क्रिकेट्-क्रीडासितम्बर ७सिद्धान्तकौमुदीॐ मणि पद्मे हूँईजिप्तदेशःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)महावीरःअस्तेयम्आङ्ग्लभाषाएला१६१०चिलिदर्शनानिप्राणचिकित्साचन्द्रालोकःय एनं वेत्ति हन्तारं...यद्यपिरकुल प्रीत सिंह🡆 More