रोमानीभाषा

रोमानी (रोमानी: rromani ćhib) रोमानीसमुदायस्य एका हिन्द-आर्य स्थूलभाषा अस्ति । एथ्नोलाग्-इत्यस्य मते रोमानीभाषायाः सप्त प्रजातयः एतावता भिन्नाः सन्ति यत् ते स्वकीयाः भाषाः इति मन्यन्ते । एतेषु बृहत्तमाः सन्ति व्लाक्षरोमानी (प्रायः ५,००,००० वक्तारः), बाल्कनरोमानी (६,००,०००), सिन्तेरोमानी (३,००,०००) च । केचन रोमानीसमुदायाः परितः भाषायाः आधारेण मिश्रितभाषाः वदन्ति यत्र रोमानी-व्युत्पन्नशब्दकोशः अवशिष्टः अस्ति – एतानि भाषाविदः पारा-रोमानी-प्रकाराः इति ज्ञायन्ते, न तु रोमानीभाषायाः एव उपभाषाः ।

रोमानी
rromani ćhib
रोमा
विस्तारः
प्रदेशः
Ethnicity रोमानीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
उपभाषा(ः)
बाल्कनरोमनी
बाल्तिकरोमानी
कार्पेथीयरोमानी
फान्निश-कलो
जर्गारीरोमानी
सिन्तेरोमानी
व्लाक्षरोमानी
वेल्शरोमानी
Recognised minority language in
भाषा कोड्
ISO 639-2 rom
ISO 639-3 rom
रोमानीभाषा
यूरोपमहाद्वीपस्य देशाः यत्र रोमानीभाषा अल्पसङ्ख्याकभाषायाः रूपेण मान्यतां प्राप्नोति ।
रोमानीभाषा
रोमानीभाषा यूनेस्को-संस्थायाः विश्वस्य संङ्कटग्रस्तभाषाणाम् एट्लास्-पत्रिकया ​​दुर्बलत्वेन वर्गीकृता अस्ति

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

हिन्द-आर्यभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

लोकसभासत्य नाडेलाममता बनर्जीकाव्यम्८८६दिसम्बर २१जरागोजामोक्षसंन्यासयोगः१२४व्यवसायःजार्ज १अलकनन्दानदीसिलवासाअभिज्ञानशाकुन्तलम्भारतस्य इतिहासःमहाकाव्यम्मल्लक्रीडाविज्ञानम्वालीबाल्-क्रीडाछन्दःजे साई दीपक०७. ज्ञानविज्ञानयोगःकराचीजून २४इन्दिरा गान्धीकलिङ्गद्वीपः१८६२४६६मातृदिवसःदिसम्बरशेख् हसीनासावित्रीबाई फुलेहिन्दूदेवताःकोमोगुवाहाटीत्वमेव माता च पिता त्वमेव इतिभाषाविज्ञानम्देवभक्तिः११०६जनवरी १३१०८२मलागासेवफलम्चङ्गेझ खानचातुर्वर्ण्यं मया सृष्टं...१३०४दमण दीव च८५९आग्नेयजम्बुद्वीपःनवम्बर १७सूरा अल-इखलासभीष्मःसेम पित्रोडाशार्लेमन्यगजःसूत्रलक्षणम्युरेनस्-ग्रहःयोगदर्शनस्य इतिहासःभरद्वाजमहर्षिःअदितिःबौद्धधर्मःभारतम्धर्मःअप्रैल १८भाष्यनिबन्धकाराःमैथुनम्१० फरवरीअद्वैतसिद्धिःदर्शनानियूरोपखण्डःशिरोवेदनाऋग्वेदःअश्वघोषः🡆 More