लाला लाजपत राय

अस्य जीवितकालः क्रि.श.१८६५ जनवरि २८तः क्रि.श.

१९२८तमवर्षस्य नवेम्बर् १७पर्यन्तम् । पञ्जाबस्य जनाः एतं केसरी इति आह्वयन्ति स्म । लाला लजपत् रायः मुन्शी राधा किशन् आज़ाद् गुलाब् देवी दम्पत्योः ज्येष्टपुत्ररूपेण पञ्जाबस्य नधुडिके ग्रामे अजायत । लाल् बाल् पाल् इति ख्यतेषु भारतीयराष्टियकङ्ग्रेस्पक्षस्य क्रानिकारिदेशभक्तत्रयेषु अयम् अन्यतमः । अपरौ लोकमान्यः बालगङ्गाधर तिलकः बिपिन् चन्द्र पालः च ।

Tags:

पञ्जाबराज्यम्बालगङ्गाधर तिलकः

🔥 Trending searches on Wiki संस्कृतम्:

जी२०१०२७गुरु नानक देवअण्टार्क्टिका१८६९यस्त्विन्द्रियाणि मनसा...चन्द्रिकासमासः२१३हितोपदेशः१०२१श्रीनिवासरामानुजन्१६०भारतीयप्रौद्यौगिकसंस्थानम्प्राचीन-वंशावलीराधा६८९१९०५कलिङ्गद्वीपःकर्तृकारकम्८१६योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)व उ चिदम्बरम् पिळ्ळैसर्वपल्ली राधाकृष्णन्अगस्त २४भौतिकशास्त्रम्अथ केन प्रयुक्तोऽयं...शुक्लरास्यारामायणम्ओषधयःभारविःघ्मार्च १४फरवरी ३३१ अक्तूबर१७८८१८५३सङ्गीतम्हनुमज्जयन्तीमेलबॉर्न१६५४१९०७जुलाईपक्षिणःसामवेदःसांख्ययोगःविशाखाधनम्अक्षरं ब्रह्म परमं...दीवपी टी उषाभारतीयदार्शनिकाः१८५०मृच्छकटिकम्कृष्णःअभिज्ञानशाकुन्तलम्नादिर-शाहःमामुपेत्य पुनर्जन्म...क्रिकेट्-शब्दावलीस्समन्वितसार्वत्रिकसमयःऐडॉल्फ् हिटलर्१७५८सहजं कर्म कौन्तेय...🡆 More