सोमवासरः

सोमवासरः सप्ताहस्य एकं दिनं भवति । रविवासरात् अनन्तरं मङ्गलवासरात् पूर्वं सोमवासरः तिष्ठति । अस्य इन्दुवासरः अपि नामान्तरम् अस्ति । सोमः इन्दुः च चन्द्रस्य पर्यायपदे भवतः । अयं चन्द्रस्य नाम्नि विद्यमानः वासरः । सप्ताहः कस्मात् वासरात् आरप्स्यते इति वक्तुं सुकरं न भवति वीजवृक्षन्यायः इव । सामान्यतः लोकव्यवहारे कर्यारम्भस्य दिनं सोमवासरः भवति । सोमवासरः शिवपूजार्थं प्रसस्तं दिनम् इति शास्त्राधारः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

तत्त्वज्ञानम्मत्स्यावतारःऔरङ्गाबादमण्डलम्तैत्तिरीयोपनिषत्संस्कृतम्भगवद्गीता२६८२९ अप्रैल१४३जपान्वर्णःभाषाविज्ञानम्आसनम्य्आनन्दवर्धनःमृच्छकटिकम्डेनिस रिचीपाणिनिःपाराशरस्मृतिःमरीयमिपुत्रआटो स्टर्नभारतस्य इतिहासःद्वाविमौ पुरुषौ लोके...लिन्डा लव्लेस्दिसम्बर ५३९१वेष्ट्-इण्डीस्तालःरत्नाकरःप्राणायामःआमलकः१४०छन्दःसोमालिलैंडमत्त (तालः)ताजमहलप्रतिभा पाटिलमधेपुराजनकः१७७२सूत्रभेदाःप्याचार्वाकदर्शनम्पाकिस्थानस्य प्रशासनिकविभागाःगणितम्श्रोत्रं चक्षुः स्पर्शनं च...मैथुनम्विकिःलातिनीभाषाश्रीमद्भागवतमहापुराणम्मुहूर्तःकराचीअर्थशास्त्रम् (ग्रन्थः)३३५साधनापादःएवमुक्त्वा हृषीकेशं...वेणीसंहारम्मुद्राराक्षसम्श्रीहर्षःताण्ड्यपञ्चविंशब्राह्मणम्स्वीडनपुनर्जन्मसायना नेहवालपतञ्जलिस्य योगकर्मनियमाःव्याकरणग्रन्थाःकन्नौजीभाषानीरज चोपडाअङ्गकोरवाटम्सामाजिकमाध्यमानिवंशब्राह्मणम्ज्योतिराव गोविन्दराव फुलेमहाभारतम्🡆 More