आसनम्

सुखपूर्वकं दीर्घकालपर्यन्तमुपवेशनमासनमित्युच्यते । यथा –पद्मासनम्, सिध्दासनम् इत्यादयः । आसनफलं भवति –ततो द्वन्द्वानभिघातः ।( यो.द.-२/४८) । द्वन्द्वसहिष्णुता, प्राणायामयोग्यता, अनात्मवस्तुनि उदासीनता च आसनशुध्देः फलानि भवन्ति । सर्ववस्तुनि उदासीनभावमासनमुत्तमम् इति त्रिशाखाब्राह्मणोपनिषदि वर्णितम् ( ११/२९) । आसनस्य लक्षणम् एवम् अस्ति स्थिरं सुखम् आसनम् । आसनानाम् अभ्यासेन चित्तं स्थिरं भवति, शरीरं च सुखं प्राप्नोति । आसनानि चतुरशीति अभिमतानि ।

    स्थिरसुखमासनम् (यो.द. २/४६)

प्रमुखानि योगासनानि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काव्यदोषाः१०६७८२०३५२कार्पण्यदोषोपहतस्वभावः...न्यायदर्शनम्६९३युनिकोड९१९रससम्प्रदायः१६२११७८४थाईलेण्ड्पृथ्वीधर्मः१२३७लकाराःपनसफलम्हर्बर्ट् स्पेन्सर्टोनी ब्लेयरखैबर्पख्तूङ्ख्वाप्रदेशःजुलाई १९माधवः (ज्योतिर्विद्)३४९७०४१६००द सिम्प्सन्स्उर्वारुकम्जन्तुःहितोपदेशः१३.०४ ऋषिभिर्बहुधा गीतं.भगवद्गीताविकिस्रोतः१५०१३३०न्‍यू मेक्‍सिको१२३१d21obप्रमाणम्आहारःसंयुक्तराज्यानिअलङ्कारग्रन्थाः१२००१५७३अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याजग्गी वासुदेवअर्जुनविषादयोगःबहासा इंडोनेशियारघुवंशम्८१४ब्रासीलअकिमेनिड्-साम्राज्यम्२६०वेदाविनाशिनं नित्यं...१३४९१४८९१०३८१३५५१७२८३८८७३१वामनपुराणम्मनुस्मृतिः२८८द्वितीयविश्वयुद्धम्जया किशोरी१४२७११९२वर्षाऋतुः🡆 More