फ्रेञ्चभाषा

युरोपभूखण्डे कश्चन देशः अस्ति फ्रान्स् । फ्रान्सदेशे जनाः फ्रेञ्चभाषया व्यवहरन्ति । भारते फ्रेञ्चजनानाम् अधीने केचन भूभागाः आसन् । अतः तत्रत्याः जनाः एतया भाषया व्यवहरन्ति । विशिष्य पाण्डीचेरीकेन्द्रशासितप्रदेशे एतया भाषया व्यवहारः दृश्यते ।

फ्रेञ्चभाषा

Tags:

फ्रान्सदेशःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

कवकम्रोनाल्द रेगनसूत्रलक्षणम्वाशिङ्टन्१५४२घ्लोकेऽस्मिन् द्विविधा निष्ठा...जैनधर्मःसामवेदःतत्पुरुषसमासःजेम्स ७ (स्काटलैंड)अब्राहम लिन्कनसांख्ययोगःप्राचीन-वंशावलीकुन्तकः२०१५प्रजातन्त्रम्स्वास्थ्यम्विलियम शेक्सपीयरविज्ञानम्२७ अक्तूबर१७८१द्उपनिषद्भौतिकशास्त्रम्बाय्सीसंस्कृतभाषामहत्त्वम्पिङ्गःसमन्ता रुत् प्रभुदक्षिण अमेरिकाफेस्बुक्नीलःभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःपर्यटनम्स्कौट् तथा गैड् संस्थाइतिहासःश्रीधर भास्कर वर्णेकररवीना टंडनमाण्डूक्योपनिषत्रागद्वेषवियुक्तैस्तु...१६९२भारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेरसगङ्गाधरःतपस्विभ्योऽधिको योगी...धारणाब्रह्मचर्याश्रमः१०१३बराक् ओबामाशृङ्गाररसःधनम्४१५एस् एल् किर्लोस्करचीनदेशःप्राचीनरसतन्त्रम्भक्तिःउदयनाचार्यःकुमारसम्भवम्कोपनहागनअविद्या (योगदर्शनम्)लाट्वियादिसम्बर ३१कुचः१६सर्पण-शीलःसुमुखीकालिदासस्य उपमाप्रसक्तिः१२ जुलाईसेलेनियम🡆 More