संयुक्तराष्ट्रसङ्घः

फ्रेञ्च्, रूसी, स्पेनी

संयुक्तराष्ट्रसङ्घः
United Nations
الأمم المتحدة
联合国
Organisation des Nations unies
Организация Объединённых Наций
Organización de las Naciones Unidas
संयुक्तराष्ट्रस्य ध्वजः
संयुक्तराष्ट्रस्य ध्वजः
मुख्यालयः मैनहैटन् टापू, न्यूयार्क्, आमेरिका
सदस्यवर्गः 192 सदस्यदेशाः
अधिकारिकभाषा अरबी, चीनी, आङ्ग्लः,

अध्यक्षः महासचिवः बान् की मून्
जालस्थलम् http://www.un.org

द्‍वितीयमहायुध्‍दपश्‍चात्‌ जगति शान्‍तिम्‌ प्रस्‍थापयितुम्‌ एषा संस्‍था स्‍थापिता ।

संयुक्तराष्ट्रसङ्घः

संयुक्तराष्ट्रसङ्घः
संयुक्तराष्ट्रसङ्घः , जिनीवा

Tags:

फ्रेञ्चभाषारूसी भाषा

🔥 Trending searches on Wiki संस्कृतम्:

नदीसंस्काराःधर्मशास्त्रम्प्राणायामःन हि कश्चित्क्षणमपि...रीतिसम्प्रदायःविश्वकोशःकैटरीना कैफयकृत्देवगिरि शिखरम्रत्नावलीकेन्यानलः१५३८४१५सितम्बर २१संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्अपि चेदसि पापेभ्यः...तुर्कीमार्टिन राइलफेस्बुक्पुंसवनसंस्कारःफलम्कुतस्त्वा कश्मलमिदं...भगत सिंहविकिस्रोतःभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेब्रह्मचर्याश्रमः१८६९हिन्दूधर्मःबुधवासरःअर्थः१८८०विकिःदिसम्बर ३१रूप्यकम्इतिहासःनादिर-शाहःहास्यरसः३२डे माय्ने२७ अक्तूबरहठयोगःअप्रैल १३वेदःउपमालङ्कारःयमनपुनर्जन्म५८७१६८०पञ्चगव्यम्१४७८मनःज्योतिषम्आदिशङ्कराचार्यःज्योतिषशास्त्रम्यज्ञःक्रिकेट्-शब्दावली१६मोनाकोसंस्कृतभाषामहत्त्वम्सञ्जयःप्परावृत्इस्रेलम्मिनेसोटासंस्कृतभारत्याः कार्यपद्धतिः🡆 More