संयुक्ताधिराज्यम्

महाब्रिटानीयस्य उत्तरी आयर्ल्याण्डस्य च संयुक्ताधिराज्यम् (आङ्ग्ल: The United Kingdom of Great Britain and Northern Ireland), संक्षिप्त नाम UK), समान्यतया संक्षिप्त नाम संयुक्ताधिराज्यम् अस्ति। उत्तरपश्चिम युरोपस्य किञ्चन राज्यं इदं। चतुर्देशानां संघटनं अस्ति अधिराज्यं इदम्। महाब्रिटानीय-द्वीपस्य, आङ्ग्लस्थानं, स्काटल्याण्ड-देशः, व्हेल्स-देशः च; अपिच आयरल्याण्ड-द्वीपस्य उत्तरी-आयरल्याण्ड-देशः।

संयुक्ताधिराज्यम्
संयुक्ताधिराज्यम्
Union Flag or Union Jack
संयुक्त अधिराज्यस्य ध्वजः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

७८४Spokensanskrit.deपरंब्रह्मन्इराक्-देशःऔरङ्गजेब१७३०आश्रमव्यवस्था१७५७बहामासद्वैतदर्शनम्ओषधयःअद्वैतवेदान्तःकन्कर्ड्बुधः८५४३०12.2 मय्यावेश्य मनो….ॐ तत्सदिति निर्देशो...मान्ट्पेलियर्, वर्मान्ट्बुद्धचरितम्नारायणभट्टःकुकरनागचीनीभाषारामःमहायानम्धारणा१७००दश अवताराःवानप्रस्थाश्रमःकुचःकल्पःकात्यायनीदीव दमण चवियतनामीभाषामालतीमाधवम्परोपकारःवार्तकी१६९१अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याTally.ERP 9 ( टॅली )नवग्रहाःटेनेसीवाशिङ्ग्टन् डि सिखुदीराम बोसअन्तर्जालम्शिल्पकलाजून २६कोलकातापेरुशशःऋतुःपोतकीपृथ्वीकार्लागुहाःएनविकिसूक्तिःचरकसंहिताछत्रपति शिवाजीतैत्तिरीयोपनिषत्महावीरःभारतस्य नद्यःबृहद्देवताअहिंसाभारतीयदर्शनशास्त्रम्व्यक्तित्वविकारःनैषधीयचरितम्मिशिगन3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्ब्राह्मणः१७ जुलाई🡆 More