श्रीहर्षः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "श्रीहर्षः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • श्रीहर्षः स्वसमयस्य प्रकृष्टपण्डितो महाकविः कान्यकुब्जेश्वरस्य गहडवालवंश्यस्य गोविन्दचन्द्रप्रपौत्रस्य विजयचन्द्रपुत्रस्य जयचन्द्रस्य १२२५-१२५२ मितवैक्रमाब्दानभितः...
  • तानि रत्नावली, नागानन्दम् ,प्रियदर्शिका च। परन्तु, स नैषधीयचरितकर्ता श्रीहर्षः नास्ति। महाकविः बाणभट्टः अपि तस्य राजसभायाम् एव आसीत्। हर्षः ३६८० तमे...
  • मौर्यः अशोकः प्रथमः चन्द्रगुप्तः समुद्रगुप्तः चन्द्रगुप्तविक्रमादित्यः श्रीहर्षः राजेन्द्र चोळः बाबर् हुमायून् अकबर् जहाङ्गीर् शाहजहान् औरङ्गजेब् शिवाजी...
  • दमयन्त्याः सौन्दर्यातिशयविनिर्माणं वेधसा विहितामित्येवंरुपेण कल्पते महाकविः श्रीहर्षः । यथा – हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यविलं विलोक्यते...
  • प्रयच्छथ । क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ ॥’ इति पठ्यते । सोऽयं श्रीहर्षः खण्डनखाद्ये नैषधीयचरिते चात्मानं कान्यकुब्जेश्वरसभायामार्णयत् । तदा कालकलनया...
  • Thumbnail for अद्वैतवेदान्तः
    क्रि.श खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम् पदार्थतत्त्वनिर्णयः गङ्गापुरि भट्टारकः १० उत ११ शतकम् खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम् तत्त्वप्रदीपिका...
  • दृश्यते । ’नागानन्दम्’ नाटकस्य प्रस्तावनायां कथावस्तोः मूलस्य विषये वदन् श्रीहर्षः अपूर्ववस्तुरचनालङ्कृतं विद्याधरजातकप्रतिनिबद्धं नागानन्दं नाम नाटकं कृतम्...
  • निर्वहणाकुलः। करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम्।। स्थाण्वीश्वरेशः श्रीहर्षः ६६३ मितवैक्रमाब्दे राज्येऽभिषिक्तः ७०५ मितवैक्रमाब्दे तनुं त्यक्तवान्...
  • सरसता सरलता चोदाहरणीयाः सर्वत्र । ग्रन्थमेवामुमनुजीवति रत्नावल्यां श्रीहर्षः । तत्र पद्मावतीस्थाने रत्नावली सागरिकारूपेणोपस्थापिता। भासः काव्यम् आलङ्कारिकाः...
  • शुद्रकः, अश्वघोषस्य कनिष्कः, भारवेविष्णुवर्धनः, भट्टेः श्रीधरसेनः, बाणस्य श्रीहर्षः, माघस्य श्रीभोजः, वाक्पतिराजस्य भवभूतेश्च यशोवर्मा, रत्नाकरस्यावन्तिवर्मा...
  • इत्यपेक्षायां समालोचकास्तं पुलकेशिनोऽनुजं मन्यन्ते, येन ६७२ मितवैक्रमाब्दे श्रीहर्षः पराजितः । वस्तुतस्तु तर्कोऽयं तथ्येन सह नैव संवदते इति मन्यते। यतो हि...
  • स्थितिकालस्यावरसीमा । हेमचन्द्रो हि १२०० मितवैक्रमाब्दमभितः स्थितिमान् । एवमेव श्रीहर्षः कान्यकुब्जेश्वरस्य जयचन्द्रस्य सभापण्डितो व्यक्तिविवेक नामत एवं स्मरति...
  • कृतमस्ति । कविवर्णनं यथा - माघश्चौरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याहृयो भोजराजः । श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो...
  • (१०२५ वै० ), काश्मीरनरेशः श्रीहर्षः (११४६-११५८ वै० ), कामरूपनरेशः श्रीहर्षः (८१० वै०), नैषधीयचरितमहाकाव्यप्रणेता श्रीहर्षः (१२२५-१२५२ वै० ) च । तथैव काव्यप्रदीपस्य...
  • परिचाययति । न च श्रीहर्षमेव विक्रमादित्यं मत्वा तथा कल्पना सम्भवति यतो हि श्रीहर्षः कलिगत ३६४९ वर्षे एव राज्यारूढ आसन्न तु ३०६८ वर्षमभितः । वस्तुतस्तु ज्योतिविदाभरणं...
  • गत्वा भगवान् शङ्कराचार्योऽपि शून्यवादस्यैव शरणं गतवान् । यथोक्तवान् श्रीहर्षः खण्डनखण्डखाद्यग्रन्थे 'अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः । नान्तर्भावितसत्त्वं...
  • ‘सहृदयमानिनः केचित् 'केचिद्विद्वन्मानिनः' इत्यादिशब्दैरुपक्रान्तम् । अतो महाकविः श्रीहर्षः स्वकीये ‘खण्डनखण्डखाद्य'ग्रन्थेऽमुं महिमभट्टं बहुतरं प्रशशंस, यथा - दोषं...
  • सन्तोऽपि ज्ञानगरिमाणमुप दर्शयितुं कवितामरचयन्, तादृशानां कवीनां मध्ये श्रीहर्षः प्रधानम् । यद्यपि हर्षस्य काव्ये ज्ञानगरिमान्तीनः प्रतिभाति, तथा रशपेशलता...

🔥 Trending searches on Wiki संस्कृतम्:

५००८७२११४६१२८६१२८१७७४११४९६९११४३२६०१११८८५४६१३९२९४५१५४१४९७५०२८८९१४३११५७७००७०११९५८२७१५४६४३३९४६३७३१५६१३८८२८९१४१८०७६३०३७५४५६१५२०१३११३८६३५५०७३९२१३०१७५९९७६४९९८४८४०७५७७५४९११९९१०४९७८१४२७४जया किशोरी४३८९८४३४२११११९०३७६९९११२५५५२४८४६१३९९९५७८४९७१६६७२७२१५८७७५३१९२१३७४१३🡆 More