दशरथः

दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते । अयोध्याधिपः अयम् अजमहाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम । तस्य कोसलदेशस्य भानुमतः पुत्री कौसल्या , केकयदेशस्य अश्वपतिमहाराजस्य पुत्री कैकेयी ,मगधदेशस्य शूरसेनस्य पुत्री सुमित्रा इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः श्रीरामचन्द्रः ,कैकेय्याः भरतः , सुमित्रायाः लक्ष्मणशत्रुघ्नौ इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य शान्ता नामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय रोमपादाय दत्तवान् आसीत्। दशरथस्य आस्थाने धृष्टिः ,जयन्तः ,विजयः ,सुराष्ट्रः ,राष्ट्रवर्धनः ,अशोकः ,मन्त्रपालः तथा सुमन्तः इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य वसिष्ठः , वामदेवः , जाबाली , कश्यपः , गौतमः , मार्कण्डेयः तथा कात्यायनः इति सप्त पुरोहिताः आसन् ।

कैकेय्याः कृते दशरथेन दत्तं वरद्वयम्

पुरा तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

मुनिशापः

यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये श्रवणकुमारनामकं ताण्डवमुनिकुमारं मृगभ्रान्त्या मारितवान् । तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् ।

पुत्रकामेष्टिः

दशरथस्य पुत्रसन्तानं नासीत् । अतः वसिष्ठसूचनानुसारं पुत्रकामेष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् ।ऋष्यशृङ्गमुनेः नेतृत्वे अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् । यागान्ते सन्तुष्टः यज्ञनारायणः प्रसादरूपं पायसं दशरथाय प्रायच्छत् । तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत् ।

श्रीरामादीनां विवाहः

प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् । जनकतनयां सीतां श्रीरामचन्द्रः, ऊर्मिलां लक्ष्मणश्च परिणीतवन्तौ । जनकस्य अनुजः कुशध्वजः। तस्य पुत्रीं माण्डवीं भरतः ,श्रुतकीर्तिं शत्रुघ्न: च परिणीतवन्तौ ।

दशरथस्य मरणम्

दशरथः 
कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी

पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे मन्थरानाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत्,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति । पितृवाक्यं परिपालयितुं रामः वनं गतवान् । तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः । दशरथः पुत्रवियोगं सोढुं न शक्तवान् । मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् ।

आधाराः

१ वाल्मीकिरामायणम्


श्रेणी:रामायणस्य पात्रचित्रणम्

Tags:

दशरथः कैकेय्याः कृते दशरथेन दत्तं वरद्वयम्दशरथः मुनिशापःदशरथः पुत्रकामेष्टिःदशरथः श्रीरामादीनां विवाहःदशरथः दशरथस्य मरणम्दशरथः आधाराःदशरथःअजःअयोध्याकश्यपःकात्यायनःकैकेयीकौसल्यागौतमःभरतःमार्कण्डेयःरामायणम्वसिष्ठःशान्ताशूरसेनःसुमित्रा

🔥 Trending searches on Wiki संस्कृतम्:

मद्रिद्क्रीडावैदिकसंस्कृतम्भारतस्य भाषाःउष्ट्रः३३५तं तथा कृपयाविष्टम्...शौनकःवैदिकसाहित्यम्भामहःअश्विनीराजा राममोहन रायधारणास्तोत्ररत्नम्पाणिनिःपाराशरस्मृतिः१२८४यमःहिन्दूधर्मःवायुमालिन्यम्२६८ब्राह्मणम्६३८जार्ज २दत्तात्रेय रामचन्द्र बेन्द्रेसूरा अल-अस्रक्१५४४अलङ्कारसम्प्रदायःगृहस्थाश्रमःसंस्काराःचितकारा विश्वविद्यालयटोक्योवेष्ट्-इण्डीस्लातूररत्नावलीदिसम्बर २३इण्डोनेशियाअन्नाद्भवन्ति भूतानि...भारविःयदा यदा हि धर्मस्य...उपवेदःपुराणलक्षणम्चतुरङ्गक्रीडाप्रकरणम् (दशरूपकम्)अव्ययम्श्रोत्रं चक्षुः स्पर्शनं च...मई ५गुरुः (अध्यात्ममार्गदर्शकः)उशीनरःअद्वैतसिद्धिःशाम्भवीसंहिता७ नवम्बरवैशेषिकदर्शनम्Main pageविकिःकोटा मंडलभीष्म साहनी2.22 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्॥८८पराशरऋषिःवेदव्यासस्मृतिःअंन प्रहृष्येत्प्रियं प्राप्य...सांख्यिकीय अनुमानज्योतिराव गोविन्दराव फुलेशाङ्ख्यायनब्राह्मणम्सामाजिकमाध्यमानिलन्डन्🡆 More